SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [४४७] दीप अनुक्रम [४८५] श्रीस्थानाङ्गसूत्रवृत्तिः ॥ ३३९ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [ ४४७ ] उद्देशक [३], [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [५], मुनि दीपरत्नसागरेण संकलित आगमसूत्र धम्मं वरमाणस्स पंच णिस्साठाणा पं० वं० इक्काए गणे राया गिवती सरीरं ( सू० ४४७) पंच णिही पं० [सं० — पुत्तनिही मित्तनिही सिप्पनिही धणणिही धन्नणिही ( सू० ४४८ ) सोए पंचविहे पं० तं० - पुढविसोते आउसो तेसोते मंतसोते बंभसोते ( सू० ४४९ ) 'धम्म' मित्यादि, धर्म्म- श्रुतचारित्ररूपं, णमित्यलङ्कारे चरतः सेवमानस्य पंच निश्रास्थानानि - आलम्बनस्थानानि । उपग्रहहेतव इत्यर्थः, पट्टायाः पृथिव्यादयः, तेषां च संयमोपकारिताऽऽगमप्रसिद्धा, तथाहि पृथिवीकायमाश्रित्योक्तम् - "ठाणनिसीयतुयद्दण उच्चाराईण गहण निक्खेवे । घट्टगडगलगलेवो एमाइ पओयणं बहुहा ॥ १ ॥” अकायमाश्रित्य - परिसेपियणहत्था इधोयणे चीरधोयणे चेव । आयमणभाणधुवणे एमाइ पओयणं बहुहा ॥ २ ॥ [ स्थानं निषीदनं त्वग्वर्त्तनं उच्चारादीनां ग्रहणे निक्षेपे घट्टके डगले लेपो बहुधैवमादिप्रयोजनं पृथ्व्याः ॥ १ ॥ परिषेकः पानं हस्तादिघावनं चीरधावनं चैव आचमनं भांडघावनं बहुधैवमादिप्रयोजनमद्भिः ॥ २ ॥ ] तेजःकायं प्रति-ओयण वंजणपाणग आयामुसिणोदगं च कुम्मासो । डगलगसरक्खसूइय पिप्पलमाई य उवओगो ॥ ३ ॥ वायुकायमधिकृत्य - दइएण बत्थिणा वा पओयण होज्ज वाउणा मुणिणो । गेलन्नम्मिवि होज्जा सचित्तमी से परिहरेजा ॥ ४ ॥ [ ओदनं व्यंजनं नकं आचाम उष्णोदकं च कुल्माषादिः डगलकाः भस्म सूचिश्च पिप्पलकमादि उपयोगः ॥ ३ ॥ दृतिकेन भस्त्रया प्रयोजनं भवेद्वायुना मुनेः ग्लानत्वेऽपि भवेत् सचित्तमिश्री परिहरेत् ॥ ४ ॥] वनस्पतिं प्रति - संथारपायदंडगखोमियकप्पा य ॥ ३३९ ॥ पीठफलगाइ । ओसहमे सज्जाणि य एमाइ पओयणं तरुसु ॥ ५ ॥ त्रसकाये पश्चेन्द्रियतिरश्च आनित्योक्तं-चम्मट्ठि दंत For Parts Only ~681~ ५ स्थाना० उद्देशः श् निश्रास्थानानि पुत्रादिनिधयः शौचं सू० ४४७४४८ ४४९ p
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy