SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [३], मूलं [४४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४६] दीप अनुक्रम [४८४] लोकप्पासियरस असई वागयपट्टो य कोसियारो य । असई य उन्नियस्सा वागय कोसेजपट्टो य ॥१॥" इति, [का-1 सिकस्यासति बल्वजपट्टश्च कोशिकारश्च । असति चौर्णिकस्य बल्बजः कौशेयपट्टश्च ॥१॥] तदप्यमहामूल्यमेव ग्राह्य, महामूल्यता च पाटलीपुत्रीयरूपकाष्टादशकादारभ्य रूपकलक्षं यावदिति । रजो ह्रियते-अपनीयते येन तद्रजोहरणं, उक्तं च-"हरद रयं जीवाणं बझं अभंतरं च ज तेणं । रयहरणंति पवुच्चइ कारणकजोवयाराओ॥१॥" इति, [हियते रजो जीवानां बाह्यमभ्यन्तरं च यत्तेन रजोहरणमित्युच्यते कारणे कार्योपचारात् ॥ १॥] तत्र 'उन्नियंति अविलोममयं 'उट्टिय'ति उष्ट्रलोममयं 'सानक' सनसूत्रमयं 'पचापिश्चियए'त्ति बल्बजः-तृणविशेषः तस्य 'पिश्चियति कुट्टितत्वक् तन्मयं 'मुजः' शरपणीति, इह गाथा:-"पाउंछणयं दुविहं ओसग्गियमाववाइयं चेव । एकेकंपिय दुविहं निब्वाधायं च वाघाये ॥१॥" (व्याघातवत्त्वितरदिति >, औत्सगिर्क रजोहरणं पट्टनिषद्याद्वययुक्तमापवादिकमनावृतदंडं, निळघातिकमौर्णिकदशिक व्याघातिक वितरदिति-"जं तं निब्यापायं तं एग उनियंति नायव । (औसर्गिकच > उस्सग्गियवाघार्य उट्टियसणपञ्चमुजं च ॥२॥ निवाघायववाइ दारुगदंडुपिणयाहिं दसियाहिं । अववाइय घाघायं उट्टीसणवच मुंजमयं ॥३॥" ति [पादनोज्छनक द्विविधमौत्सर्गिकमापवादिकं चैव एकैकमपि च द्वि| विधं नियाघातं च व्याघातं ॥१॥ यत्तन्नियाघातं तदेकं औणिकमिति ज्ञातव्यं । औत्सर्गिकव्याघातिकमौष्टिकं शणं | बल्यजं मुंजं च ॥२॥ निर्व्याघातमपवादिकं दारुदण्डान्विताभिर्दशाभिः आपवादिकव्याघातं औष्ट्रिकबल्वमुंजमयं Plu] श्रमणानां यथा वखरजोहरणे धर्मोपग्राहके तथा पराण्यपि कायादीनि, तान्येवाह 465 ~680~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy