________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [3], मूलं [४४५]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
।
प्रत सूत्रांक [४४५]]
दीप अनुक्रम
ख्यात निर्गन्धः क्षीणकषाय उपशान्तमोहो वा, क्षालितसकलपातिकर्ममलपटलत्वात् स्नात इव स्नातः स एव स्नातका, सयोगोऽयोगो वा केवलीति । अधुनैत एव भेदत उच्यन्ते, तत्र पुलाक इत्यासेवापुलाकः पञ्चविधो, लब्धिपुलाकस्यैकविधत्वात् , तत्र स्खलितमिलितादिभिरतिचारैानमाश्रित्यात्मानं असारं कुर्वन् ज्ञानपुलाकः, एवं कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः, मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाकः, यथोक्तलिङ्गाधिकग्रहणात् निष्कारणेऽन्यलिङ्गकरणाद्वा लिङ्गपुलाका, किश्चित्रमादान्मनसाऽकल्प्यग्रहणाद्वा यथासूक्ष्मपुलाको नाम पाम इति । बकुशो द्विविधोऽपि पञ्चविधः, तत्र शरीरोपकरणभूषयोः सञ्चिन्त्यकारी आभोगवकुशः, सहसाकारी अनाभोगवकुशः, प्रच्छन्नकारी संवृतबकुशः, प्रकट-1 कारी असंवृतबकुशः, मूलोत्तरगुणाश्रितं वा संवृतासंवृतत्वं, किश्चित्नमादी अक्षिमलायपनयन् वा यथासूक्ष्मयकुशो| नाम पम इति, कुशीलो द्विविधोऽपि पचविधः, तत्र ज्ञानदर्शनचारित्रलिङ्गान्युपजीवन प्रतिषेवणतो ज्ञानादिकुशीलो लिङ्गस्थाने क्वचित्तपो दृश्यते, तथा अयं तपश्चरतीत्येवमनुमोद्यमानो हर्ष गच्छन् यथासूक्ष्मकुशीलः प्रतिषेवणयैवेति, कषायकुशीलोऽप्येवं नवरं क्रोधादिना विद्यादिज्ञानं प्रयुञ्जानो ज्ञानकुशीलः, दर्शनग्रन्थं प्रयुञ्जानो दर्शनतः शापं ददत चारित्रतः कषायलिङ्गान्तरं कुर्वन् लिङ्गतः मनसा कषायान् कुर्वन् यथासूक्ष्मः । चूर्णिकाकारव्याख्या खेवम्-'सम्यगाराधनविपरीता प्रतिगता वा सेवना प्रतिसेवना, सा पञ्चसु ज्ञानादिषु येषां ते प्रतिसेवनाकुशीला, कषायकुशीलास्तु पञ्चसु ज्ञानादिषु येषां कषायैर्विराधना कियत इति । अन्तर्मुहूर्तप्रमाणाया निर्ग्रन्थाद्धायाः प्रथमे समये वर्तमान एकः शेषेषु द्वितीयः अन्तिमे तृतीयः शेषेषु चतुर्थः सर्वेषु पञ्चम इति विवक्षया भेद एषामिति । छविः-शरीरं तदभावात्का
0-%9
[४८३]
SAREairabKSkind
Maraiaram.org
| निर्ग्रन्थ शब्दस्य व्याख्या एवं भेद-प्रभेदाः
~676~