________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [३], मूलं [४४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
ग्रन्थाः
प्रत सूत्रांक [४४५]]
दीप अनुक्रम [४८३]
श्रीस्थाना- रुपजीवनेन ज्ञानायतिचारासेवनेन वा संयमसाररहितः स पुलाका, अत्रोक्तम्-"जिनप्रणीतादागमात् सदैवाप्रतिपा- ५स्थाना० प्रसूत्र
तिनो ज्ञानानुसारेण क्रियानुष्ठायिनो लब्धिमुपजीवन्तो निर्गन्धपुलाका भवन्ती"ति, बकुशः शवलः कर्बुर इत्यर्थः, श-18 वृत्तिः शरीरोपकरणविभूषानुवर्तितया शुद्ध्यशुद्धिव्यतिकीर्णचरण इति, अयमपि द्विविधः, यदाह-"मोहनीयक्षयं प्रति प्रस्थिताः पञ्च नि.
शरीरोपकरणविभूषानुवर्तिन:-तत्र शरीरे अनागुप्तव्यतिकरण करचरणवदनप्रक्षालनमक्षिकर्णनासिकाद्यवयवेभ्यो विदू-13 ॥३३॥
पिकामलाथपनयनं दन्तपावनलक्षणं केशसंस्कारं च देहविभूषार्थमाचरन्तः शरीरवकुशा, उपकरणबकुशास्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिचोक्षवासःप्रियाः पात्रदण्डकाद्यपि तैलमात्रयोजवलीकृत्य विभूषार्थमनुवर्तमाना विभ्रति, उभयेऽपि च ऋद्धियशस्कामाः-तत्र ऋद्धिं प्रभूतवस्त्रपात्रादिकां ख्याति च गुणवन्तो विशिष्टाः साधव इत्या
दिप्रवादरूपां कामयन्ते, सातगौरवमाश्रिताः नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यताः, अविविक्तपरिवारा:४ानासंयमात् पृथग्भूतः पृष्टज तैलादिकृतशरीरमृजः कतरिकाकल्पितकेशश्च परिवारो येषामिति भावः, बहुच्छेदशव-1* मालयुक्ताः-सर्वदेशच्छेदाहोतिचारजनितशबलत्वेन युक्ता निर्ग्रन्थबकुशा इति" तथा कुत्सितं उत्तरगुणप्रतिषेवया सायल-15 &ानकषायोदयेन वा दूषितत्वात् शीलं-अष्टादशशीलासहस्रभेदं यस्य स कुशील इति, एषोऽपि द्विविध एव, अत्राप्युक्तम्
"द्विविधाः कुशीला:-प्रतिसेवनकुशीलाः कषायकुशीलाच, तत्र ये नम्रन्ध्यं प्रति प्रस्थिताः अनियतेन्द्रियाः कथञ्चित्किश्चि-IN प्रदेवोत्तरगुणेषु-पिण्डविशुद्धिसमितिभावनातपःप्रतिमाभिग्रहादिषु विराधयन्तः सर्वज्ञाज्ञोलनमाचरन्ति ते प्रतिसेवना-ला
कुशीलाः, येषां तु संयतानामपि सतां कथश्चित्सवलनकषाया उदीयन्ते ते कपायकुशीलाः," निर्गतो ग्रन्धान्मोहनीया
निर्ग्रन्थ शब्दस्य व्याख्या एवं भेद-प्रभेदाः
~675~