SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [3], मूलं [४४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४४] दीप अनुक्रम [४८२] सद्धिभोगपरमेसरत्तणओ । सोत्तादिभेदमिंदियमिह तलिंगादिभावाओ ॥१॥ तन्नामादि चउद्धा दवं निब्वतिओवकरणं | च । आकारो निव्वती चित्ता बज्झा इमा अंतो॥२॥ पुप्फ कलबुयाए धन्नमसूराऽतिमुत्तचंदो य । होइ खुरुप्पो नाणागिई य सोइंदियाईणं ॥ ३ ॥ विसयग्गहणसमत्थं उवगरणं इंदियंतरं तंपि । जं नेह तदुवघाए गिण्हइ निवित्तिभावेवि ॥ ४॥ लडुवओगा भाविंदियं तु लद्धित्ति जो खओवसमो । होइ तयावरणाणं तल्लाभे चेव सेसंपि ॥ ५॥ जो सविसयवावारो सो उवओगो स चेगकालम्मि । एगेण चेव तम्हा उवओगेगिंदिओ सव्वो ॥६॥ एगिदियादिभेदा प इच सेसिंदियाई जीवाणं । अहवा पडुच्च लद्धिंदियपि पंचिंदिया सब्वे ॥७॥ जं किर बउलाईणं दीस सेसिंदिओव-17 [लंभोवि । तेणऽस्थि तदावरणक्खओवसमसंभवो तेसिं ॥८॥ इति, [सर्वोपलब्धिभोगपरमैश्वर्यत्वादिन्द्रो जीवः तलिं-131 गादिभावादिंद्रियमिह श्रोत्रादिभेदम् ॥१॥ तन्नामादिभेदेन चतुर्द्धा निवृत्तिरुपकरणं च द्रव्यं आकारो निर्वृत्तिः बाह्यार चित्रा अंतरिमा ॥२॥ कलंबुकायाः पुष्पं मसूरीधान्यं अतिमुक्तकपुष्पचन्द्रः भवति चरमो नानाकृतिश्च श्रोत्रे४ान्द्रियादीनाम् ॥३॥ विषयग्रहणसमर्थमुपकरणमिन्द्रियान्तरं तदपि यत्नेह तदुपघाते निवृत्तिभावेऽपि गृह्णाति ॥४॥ लब्ध्युपयोगी भावेन्द्रियमेव यः तदावरणानां क्षयोपशमो भवति स लन्धिः तल्लाभे एव शेषाण्यपि ॥ ५ ॥ यः सविषयव्यापारः स उपयोगः स चैककाले एकेनैव तस्मादुपयोगेनैकेंद्रियः सर्वः॥६॥ एकेन्द्रियादयो भेदाः शेषाणीन्द्रि-1 याणि प्रतीत्य जीवानां अथवा लब्धीन्द्रियं प्रतीत्य सर्वेऽपि पंचेन्द्रियाः॥७॥ यत्किल बकुलादीनां शेषेन्द्रियोपल. म्भोऽपि दृश्यते तेन तेषां तदावरणक्षयोपशमसम्भवोऽप्यस्ति ॥८॥] अर्यन्ते-अभिलष्यन्ते क्रियार्थिभिरयन्ते वा-अ | इन्द्रिय शब्दस्य व्याख्या एवं तत् प्रकारा: ~672~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy