SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [३], मूलं [४४२] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४२] दीप श्रीस्थाना-सिद्धिश्वासी गतिश्चेति वा सिद्धिगतिः, गतिरिह नामप्रकृतिर्नास्तीति । अनन्तरं सिद्धिगतिरुक्ता, सा चेन्द्रियार्थान् क-1| ५स्थाना० असूत्रपायादींश्चाश्रित्य मुण्डितत्वे सति भवतीतीन्द्रियानिन्द्रियकषायादिमुण्डांश्चाभिधित्सुः सूत्रत्रयमाह उद्देशः३ पंच इवियत्या पं० १०-सोविवियत्ये जाव फासिंवियत्थे १३पंच मुंडा पं० त०-सोतिदिवमुंडे जाव फासिदियमुंडे२, मुण्डा अहवा पंच मुंडा पं००-कोहमुंडे माणमुंडे मायामुंडे लोभमुंडे सिरमुंडे ३ (सू०४४३) अहेलोगे थे पंच बायरा पं० पञ्चबाद॥३३४॥ तं०-पुढ विकाझ्या आउ० वात० वणस्सइ ओराला तसा पाणा १, उड़लोगे थे पंच बायरा पं० ०-एवं तं व २, रबादरतिरियलोगे थे पंच बायरा पं० सं०-एगिंदिया जाब पंचिंदिता ३। पंचविधा बायरतेउकाइया पं०२०-इंगाले तेजोबादजाला मुम्मुरे अनी अलाते १, पंचविधा बादरवाउकाइया पं० सं०-पाईणवाते पडीणवाते दाहिणवाते उदीणवाते राचित्तविविसवाते २, पंचविधा अचित्ता वाउकाइया पं० त०-अकते धंते पीलिए सरीराणुगते संमुच्छिमे ३ (सू०४४४) वायवः 'पंचेत्यादि सुगम, नवरं इन्दनादिन्द्रो-जीवः सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात् तस्य लिङ्गं तेन दृष्टं सू०४४३सृष्टं जुष्टं दत्तमिति वा इन्द्रियं-श्रोत्रादि, तच्चतुर्विधं नामादिभेदात्, तत्र नामस्थापने सुज्ञाने, निवृत्त्युपकरणे द्रव्ये ४४४ |न्द्रियं, लब्ध्युपयोगी भावेन्द्रियं, तत्र निवृचिराकारः, सा च बाह्याऽभ्यन्तरा च, तत्र बाह्या अनेकप्रकारा, अभ्यन्तरा पुनः क्रमेण श्रोत्रादीनां कदम्बपुष्प १ धान्यमसूरा २तिमुक्तकपुष्पचन्द्रिका ३ क्षुरप ४ नानाप्रकार ५ संस्थाना, | उपकरणेन्द्रियं विषयग्रहणे सामर्थ्य, छेद्यच्छेदने खङ्गस्येव धारा, यस्मिन्नुपहते निर्वृतिसद्भावेऽपि विषयं न गृह्णातीति, ल-I&ा॥३४॥ धीन्द्रियं यस्तदावरणक्षयोपशमः, उपयोगेन्द्रियं यः स्वविषये व्यापार इति, इह च गाथा:-"इंदो जीवो सब्बोवल-1 अनुक्रम [४८०] *CACA 8362 | इन्द्रिय शब्दस्य व्याख्या एवं तत् प्रकारा: ~671~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy