________________
आगम
(०३)
प्रत
सूत्रांक
[४४२]
दीप
अनुक्रम [ ४८० ]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
मूलं [४४२ ]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [५], उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
कारो जीवादीनां यस्मादसौ गमनगुण इति, 'एवं चेव'त्ति यथा धर्मास्तिकायोऽधीत एवमधर्मास्तिकायोऽपीति, नवरं केवलमेतावान् विशेषो यदुत - 'ठाणगुणे'त्ति स्थानं स्थितिर्गुणः - कार्य यस्य स स्थानगुणः, स हि स्थितिपरिणतानां जीवादीनामपेक्षाकारणतया स्थानं कार्य करोति स्थाने वा स्थितौ गुणः- उपकारो यस्मात् स तथा, 'लोगालोगे' त्यादि लोकालोकयोस्तद्व्यक्त्योर्यत्प्रमाणं- अनन्ताः प्रदेशास्तदेव परिमाणमस्येति लोकालोकप्रमाणमात्रः, अवगाहना-जीवादीनामाश्रयो गुणः कार्ये यस्य तस्यां वा गुणः - उपकारो यस्मात्सोऽवगाहनागुणः, 'अनंताई दब्वाई' ति अनन्ता जीवास्तेषां च प्रत्येकं द्रव्यत्वादिति, 'अरूवी जीवे'ति जीवास्तिकायोऽमूर्त्तस्तथा चेतनावानिति, उपयोगः- साकारानाकारभेदं चैतन्यं गुणो-धम्र्म्मो यस्य स तथा शेषं तदेव यदधर्मास्तिकायादीनामिति, लोकप्रमाणो जीवास्तिकायः पुद्गलास्तिकायश्च तयोस्तत्रैव भावादिति, 'गहणगुणेति ग्रहणं-औदारिकशरीरादितया ग्राह्यता इन्द्रियग्राह्यता वा वर्णादिमत्त्वात् परस्पर सम्बन्धलक्षणं वा तद्गुणो-धर्म्मो यस्य स तथा । अनन्तरमस्तिकाया उक्ता इति तद्विशेषस्य जीवास्तिकायस्य सम्बन्धिवस्तूम्याह अध्ययनपरिसमाप्तिं यावदिति महासम्वन्धः, तत्र 'पंचे' त्यादि गतिसूत्रं कण्ठ्यं, नवरं गमनं गति १ गम्यत इति वा गतिः - क्षेत्रविशेषः २ गम्यते वा अनया कर्म्मपुद्गलसंहत्येति गतिः - नामकर्मोत्तरप्रकृतिरूपा ३ तत्कृता वा जीवावस्थेति ४, तत्र निरये- नरके गति ४ निरयश्चासौ गतिश्चेति वा २ निरयप्रापिका वा गतिः ३ निरयगतिः, एवं तिर्यक्षु ४ तिरश्चां २ तिर्यक्त्वप्रसाधिका वा गति ३ स्तिर्यग्गतिः, एवं मनुष्यदेवगती, सिद्धौ गतिः
१] व्युत्पत्तिचतुष्कग्रहणसूत्रणाय चतुष्कः, आधे रत्नप्रभावामाश्रित्य गमनं द्वितीये तत्क्षेत्रविषये तृतीये नरकावस्थाया हेतुः कर्म तु नरकभवः.
For Parts Only
~670~
nary org