SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [३], मूलं [४४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४२] दीप श्रीस्थाना- अरूवित्ति रूपं-मूर्तिवर्णादिमत्त्वं तदस्यास्तीति रूपी न रूपी अरूपी अमूर्त इत्यर्थः, तथा अजीवः-अचेतनः, शाश्वतः५ स्थाना. सूत्र- प्रतिक्षणं सत्ताऽऽलिङ्गितत्वादवस्थितः अनेन रूपेण नित्यत्वादिति, लोकस्यांशभूतं द्रव्यं लोकद्रव्यं, यत उक्तम्-"- उद्देशा३ चस्थिकायमइयं लोगमणाइनिहणं ।" इति, [पञ्चास्तिकायमयं लोकमनादिनिधनं ] अधैतत्स्वरूपस्योक्तस्य प्रपश्चनाया-15 धर्मास्ति नुक्तस्य चाभिधानायाह-'समासतः' सोपतः पञ्चविधो, विस्तरस्त्वन्यधापि स्यात् , कथमित्याह-द्रव्यतो' द्रव्यता- कायाद्याः ॥३३३ मधिकृत्य क्षेत्रतः क्षेत्रमाश्रित्य एवं कालतो भावतश्च 'गुणत:' कार्यतः कार्यमाश्रित्येत्यर्थः, तत्र द्रव्यतोऽसावेक द्रव्यं गतयः तथाविधैकपरिणामादेकसङ्ख्याया एवेह भावात् , क्षेत्रतो लोकस्य प्रमाणं लोकप्रमाणं--असङ्ख्येयाः प्रदेशास्तपरिमाणम-131 सू०४४१स्येति लोकप्रमाणमात्रः, कालतो न कदाचिन्नासीदित्यादि कालत्रयनिर्देशः, एतदेव सुखार्थं व्यतिरेकेणाह-अभूच्च भ- ४४२ वति च भविष्यति चेति, एवं त्रिकालभावित्वाद्रवो, मा भूदेकसर्गापेक्षयैव भुवस्वमिति सर्वदेवंभावान्नियतो, मा भूदनेकसर्गापेक्षयव नियतत्वमिति प्रलयाभावात् शाश्वतः, एवं सदाभावेनाक्षयः, पर्यायापगमेऽप्यनन्तपोयतयाऽव्ययः, एवमुभयरूपतया अवस्थितः, अनेन प्रकारेणीघतो नित्य इति पूज्यव्याख्या, अथवा यत एव कालिकोऽसावत एवं ध्रुवोऽवश्यंभावित्वादादित्योदयवत्, नियत एकरूपत्वात् , शाश्वतः प्रतिक्षणं सत्त्वादत एवाक्षयोऽवयविद्रव्यापेक्षया अ४क्षतो वा परिपूर्णत्वात् , अव्ययोऽवयवापेक्षया अवस्थितो निश्चलत्वात् , तात्पर्यमाह-नित्य इति, अथवा इन्द्रशकादिशहाब्दवसोयशब्दा धुवादयो नानादेशजविनेयप्रतिपत्यर्थमुपन्यस्ता इति, तथा गुणतः गमनं गतिस्तद् गुणो-गतिपरिणा-| C ॥३३३॥ मपरिणतानां जीवपुद्गलानां सहकारिकारणभावतः कार्य मत्स्यानां जलस्येव यस्यासौ गमनगुणो गमने वा गुणः-उप अनुक्रम [४८०] 25-45 ~669~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy