SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [४४४] दीप अनुक्रम [४८२] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [५], उद्देशक [३], मूलं [४४४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रीस्थाना झसूत्रवृत्तिः ।। ३३५ ।। धिगम्यन्त इत्यर्था इन्द्रियाणामर्था इन्द्रियार्था:-तद्विषयाः शब्दादयः, श्रूयतेऽनेनेति श्रोत्रं तच्च तदिन्द्रियं च श्रोत्रेन्द्रियं तस्यार्थी ग्राह्यः श्रोत्रेन्द्रियार्थः शब्दः, एवं क्रमेण रूपगन्धरसस्पर्शाश्चक्षुराद्यर्था इति । मुण्डनं मुण्डः- अपनयनं, स च द्वेधा-द्रव्यतो भावतश्च तत्र द्रव्यतः शिरसः केशापनयनं, भावतस्तु चेतस इन्द्रियार्थगतप्रेमाप्रेम्णोः कषायाणां | वाऽपनयनमिति मुण्डलक्षणधर्मयोगात् पुरुषो मुण्ड उच्यते, तत्र श्रोत्रेन्द्रिये श्रोत्रेन्द्रियेण वा मुण्डः पादेन खख इत्यादिवत् श्रोत्रेन्द्रियमुण्डः शब्दे रागादिखण्डनाच्छोत्रेन्द्रियार्थमुण्ड इति भाव इत्येवं सर्वत्र तथा क्रोधे मुण्डः क्रोध★ मुण्डस्तच्छेदनादेवमन्यत्रापि, तथा शिरसि शिरसा वा मुण्डः शिरोमुण्ड इति । इदं च मुण्डितत्यं बादरजीवविशेषाणां भवतीति लोकत्रयापेक्षया बादरजीवकायान् प्ररूपयन् सूत्रत्रयमाह - 'आहे 'त्यादि सुगमं, नवरमधऊर्द्धलोकयोस्तेजसा बादरा न सन्तीति पंच ते उक्ताः, अन्यथा षट् स्युरिति, अधोलोकग्रामेषु ये वादरास्तेजसास्ते अस्पतया न विवक्षिताः, ये चोर्द्धकपाटद्वये ते उत्पत्तुकामत्वेनोत्पत्तिस्थानास्थितत्वादिति, 'ओरालतसत्ति त्रसखं तेजोवायुष्वपि प्रसिद्धं अतस्तद्व्यवच्छेदेन द्वीन्द्रियादिप्रतिपत्यर्थ मोरालग्रहणं, ओराठाः-स्थूला एकेन्द्रियापेक्षयेति, एकमिन्द्रियं करणं स्पर्शनलक्षणमेकेन्द्रियजातिनामकर्मोदयात्तदावरणक्षयोपशमाच्च येषां ते एकेन्द्रिया:- पृथिव्यादयः, एवं द्वीन्द्रियादयोऽपि, नवरमिन्द्रियविशेषो जातिविशेषश्च वाच्य इति । एकेन्द्रिया इत्युक्तमिति तान् पञ्चस्थानकानुपातिनो विशेषतः सूत्रत्र | १ यद्यपि यद्भेदेस्तदाख्ये 'ति २-२-४६ श्रीसिद्धहेमचन्द्रानुगतयात्र न विरोधयापि पाणिनीयानुसारिणां स्वाद्विरोधाभासः परं तत्रापि अप्रवृत्त्या अरजनाद्वा विकृतता यम्या. इन्द्रिय शब्दस्य व्याख्या एवं तत् प्रकारा: For Parts Only ~673~ ५ स्थाना० उद्देशः ३ मुण्डाः पञ्चवादरवादरतेजोवाद राचित्त वायवः सू० ४४३ ४४४ ॥ ३३५ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy