SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [२], मूलं [४३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक 24 [४३५] 585%25-562565%* रि श्रीस्थाना- कोशलदेशोत्सन्नत्वात् कोशलिको, भरतादयश्च ऋषभापत्यानि । बुद्धाश्चैते, बुद्धश्च भावतो मोहक्षया द्रव्यतो निद्राक्ष-18 स्थाना असूत्र-Iयादिति द्रव्यबोध कारणत उपदर्शयन्नाह उद्देशः२ वृत्तिः पंचहि ठाणेहिं मुत्ते विचुज्झेजा, तं०-सदेणं फासेणं भोयणपरिणामेणं णिहक्खएणं सुविणदसणेणं (सू०४३६) पं. द्रव्यबोधचहि ठाणेहि समणे जिग्गंधे गिग्गंधि गिण्हमाणे वा अवलंबमाणे वा णातिकामति, सं0-निगथिं च णे अन्नयरे पसु- हेतवः नि॥३२७॥ जातिए वा पक्खिजातिए वा ओहातेजा तत्व णिग्गंधे णिग्गंथि गिण्हमाणे वा अवलंबमाणे वा नातिकमति १ गिग्गंथे ग्रन्थ्यबलजिग्गंथि दुग्गसि वा विसमंसि वा पक्खलमाणि वा पवडमाणि वा गिण्हमाणे वा अवलंयमाणे वा णातिकमति २ म्वादावाणिगंथे गिमाथि सेतंसि वा पंकसि वा पणगंसि वा उदगंसि बा उकसमाणी वा उज्झमाणी वा गिण्हमाणे वा 'अवलंबमाणे या णातिकमति ३ निग्गथे निग्गथि नावं आरुभमाणे वा ओरोहमाणे वा णातिकमति १, खेतइत्तं दित्तइत्तं अ. क्रमः क्खाइई जम्मायपत्तं उत्सग्गपत्तं साहिगरणं सपायरिछत्तं जाव भचपाणपडियातिक्खियं अट्ठजाय वा निर्माथे निगथिं ०४३६गेण्हमाणे वा अवलंचमाणे वा णातिकमति ५॥ (सू०४३७) ४३७ 'पंचही'त्यादि कण्ठयं, नवरमिह निद्राक्षयोऽनन्तरकारणं शब्दादयस्तु तत्कारणत्वेन तत्कारणतयोक्ताः, भोजनपरिणामो xबुभुक्षा । अनन्तरं द्रव्यप्रबुद्धः कारणत उक्तो, अथ भावप्रबुद्धमनुष्ठानत आज्ञानतिक्रमिणं दर्शयितुमाह-पंचही त्यादि | सुगम, नवरं 'गिण्हमाणे'त्ति बाह्वादावङ्गे गृहन् अवलम्बमानः पतन्तीं बाहादी गृहीत्वा धारयन् अथवा 'सब्वंगियं तु ॥ ३२७॥ गहणं करेण अवलंबणं तु देसमित्ति [सर्वाङ्गिक तु ग्रहणं करेण अवलम्बनं तु देशे] नातिकामति स्वाचारमाज्ञां वा गीता-15 दीप ज्ञानति -25 अनुक्रम [४७३] ~657~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy