________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[४३५]
दीप
नवरं नीलवन्महाहदो विचित्रकूटचित्रकूटपर्वतसमवक्तव्यताभ्या यमकाभिधानाभ्यां स्वसमाननामदेवावासाभ्यां पर्वताभ्यामनन्तरं द्रष्टव्यस्ततो दक्षिणतः शेषाश्चत्वार इति, एते च सर्वेऽपि प्रत्येक दशभिर्दशभिः काशनकाभिधान योजनशतोच्छितैयोजनशतमूलविष्कम्भैः पश्चाशद्योजनमानमस्तकविस्तारैः स्वसमाननामदेवाधिवासैः प्रत्येक दशयोजनान्तरैः पूर्वापरव्यवस्थितैः गिरिभिरुपेसाः, एतेषां च विचित्रकूटादिपर्वतहदनिवासिदेवानामसङ्ग्येयतमजम्बूद्वीपे द्वादशयोजनसह-| * सप्रमाणास्तशामिका नगयों भवन्तीति, 'सब्वेवि ण'मित्यादि, सर्वेऽपि जम्बूद्वीपादिसम्बन्धिनः, 'तेणं ति शीताशीतोदे
महानद्यौ प्रतीते लक्षणीकृत्य नदीदिशीत्यर्थः, मन्दरं वा-मेरुं वा पर्वतं प्रति तद्दिशीत्यर्थः, तत्र मालवत्सौमनसविद्युत्लभगन्धमादनागजदन्ताकारपर्वता मेरु प्रति यथोक्तस्वरूपाः, शेपास्तु वक्षारपर्वता महानद्यौ प्रतीति, इयं चानन्तरोदिता सप्त
सूत्री धातकीखण्डस्य पुष्करार्द्धस्य च पूर्वापरार्द्धयोई श्येत्यत एवोक्तम्-एवं जहा जंबू' इत्यादि । समयः-कालस्तद्विपशिष्टं क्षेत्रं समयक्षेत्र-मनुष्यक्षेत्रं तस्यैवादित्यगतिसमभिब्यङ्गय ऋत्वयनादिकालयुक्तत्वात् , 'जाव पंच मंदर'त्ति इह |
यावत्करणात् पश्न हैमवतानि पञ्च हैरण्यवतानीत्यादि पञ्च शब्दापातिन इत्यादि चोपयुज्य सर्वं चतुःस्थानकद्वितीयोदेMशकानुसारेण वाच्यं, नवरं 'उसुयार'त्ति चतुःस्थानके चत्वार इषुकारपर्वता उक्ताः इह तु ते न वाच्यार, पश्चस्थान
कत्वादस्येति । अनन्तरं मनुष्यक्षेत्रे वस्तून्युक्तानीति तदधिकाराद्भरतक्षेत्रवर्त्तमानावसर्पिणीभूषणभूतमृषभजिनवस्तु तत्सम्बन्धादन्यानि च पश्चस्थानकेऽवतारयन् सूत्रपञ्चकमाह-'उसमे 'मित्यादिः कल्यं, नवरं 'कोसलिए'त्ति
अनुक्रम
[४७३]
44-%%
Santaratani
| वक्षस्कार-पर्वतानाम् वर्णन
~ 656~