SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [२], मूलं [४३४] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना सूत्र वृत्तिः प्रत सूत्रांक [४३४] ॥३२६॥ दीप मुच्चत्वं एवं जया अंबुडीवे तपा जाब पुक्खरवरवीवडपञ्चत्थिमद्धे वक्खारा दहा य पश्चत्तं भाणिय । समयक्ष ते ण पंच 1५स्थाना भरहाई पंच एरवताई, एवं जघा चउहाणे वितीयउसे तहा एथवि भाणियब्वं जाव पंच मंदरा पंच मंदरचूलिताओ, उद्देशः२ णवरं उसुयारा णस्थि (सू०४३४) उसमे गं अरहा कोसलिए पंचधणुसताई उई उत्तेणं होत्या १ । भरहे थे मालवद्धराया चाउरंतचकावट्ठी पंच धणुसयाई उई उच्चत्तेणं हुस्था २ । बाहुबली णमणगारे एवं घेव ३ भीणामजा एवं चेव ४ क्षस्काराएवं सुंदरीवि ५, (सू० ४३५) द्याः ऋषकण्ठ्यश्चार्य, नवरं मालव(व)तो गजदन्तकात् प्रदक्षिणया सूत्रचतुष्टयोक्ता विंशतिर्वक्षस्कारगिरयोऽवगन्तव्या इति, इह भादीनाच देवकुरुषु निषधवर्षधरपर्वतादुत्तरेणाष्टौ योजनानां शतानि चतुर्विंशदधिकानि योजनस्य चतुरश्च सप्तभागानतिक्रम्य शीतोदाया महानद्याः पूर्वापरकूलयोर्विचित्रकूटचित्रकूटाभिधानौ योजनसहस्रोचिङ्गतौ मूले सहनायामविष्कम्भावुपरि सू०४३४पञ्च योजनशतायामविष्कम्भी प्रासादमण्डिती स्वसमाननामदेव निवासभूतौ पर्वती स्तः, ततस्ताभ्यामुत्तरतोऽनन्तरोदि- ४२५ तान्तरः शीतोदामहानदीमध्यभागवती दक्षिणोत्तरतो योजनसहनमायतः पूर्वापरतः पञ्च योजनशतानि विस्तीर्णः | |दिकावनखण्डद्वयपरिक्षिप्तो दश योजनावगाहो नानामणिमयेन दशयोजननालेनाद्धयोजनवाहल्येन योजनविष्कम्भेनार्द्ध-| योजनविस्तीर्णया कोशोस्तिया कर्णिकया युक्तेन निषधाभिधानदेवनिवासभूतभवनभासितमध्येन तदद्धेप्रमाणाष्टोत्तर-1 |शतसमयपीस्तदन्येषां च सामानिकादिदेवनिवासभूतानां पद्मानामनेकलक्षः समन्तात् परिवृतेन महापद्मेन विराजमान-12" मध्यभागो निषधो महादः, एवमन्येऽपि निषधसमानवक्तव्यताः स्वसमानाभिधानदेवनिवासा उक्तान्तराः समवसेयाः, अनुक्रम [४७२ वक्षस्कार-पर्वतानाम् वर्णनं ~ 655~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy