________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [२], मूलं [४३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४३७] दीप अनुक्रम [४७५]
%-5-
45-454545464
वार्थस्थविरो निग्रन्थिकाऽभावे न यथाकथञ्चित् , पशुजातीयो दृप्तगवादिः पक्षिजातीयो गृध्रादिः, 'ओहाएजत्ति उपह
न्यात् तत्रेति-उपहनने गृहलातिकामति कारणिकत्वात् निष्कारणत्वे तु दोषाः, यदाह-"मिच्छत्तं उड्डाहो विराहणा फास भावसंबंधो । पडिगमणाई दोसा भुत्ताभुत्ते व नायब्वा ।। १॥ [मिथ्यात्वमुड्डाहो विराधना स्पर्श भावप्रतिबंधः
प्रतिगमनादयो दोपा भुक्ताभुक्तयोश्च ज्ञातव्याः॥९॥] इत्येकं, तथा दुःखेन गम्यत इति दुर्गः, स च त्रिधा-वृक्षदुर्ग:|* काश्वापददुग्र्यो म्लेच्छादिमनुष्यदुर्गः, तत्र वा मार्गे, उक्तं च-"तिविहं च होइ दुग्गं रुक्खे सावयमणुस्सदुग्गं च"S
इति [दुर्ग त्रिविधं च भवति वृक्षश्वापदमनुष्यदुर्गभेदात् ॥] तथा विषमे वा-गर्तपाषाणाद्याकुले पर्वते वा प्रस्खलंती वा
गत्या प्रपतन्ती वा भुवि, अथवा "भूमीए असंपत्तं पत्तं वा हत्थजाणुगादीहिं । पक्खलर्ण नायव्वं पवडण भूमीऍ गत्तेहिं| MInsp" इति [भमावसंप्राप्तिः प्राप्तिर्वा हस्तजान्वादिभिः। प्रस्खलनं ज्ञातव्यं प्रपतनं भूमी गात्रैः ॥"] गृहन्नातिकाम-12
तीति द्वितीयं, तथा पङ्कः पनको वा सजलो यत्र निमज्यते स सेकस्तत्र वा, पङ्कः-कर्दमस्तत्र वा, पनके वा आगन्तुकप्रतनुद्रवरूपे कम एव ओल्यां वा, 'अपकसंती पङ्कपनकयोः परिहसन्ती अपोह्यमानां वा-सेके उदके वा नीयमानां गृह्णन्नातिकामतीति, गाथे चेह-"पंको खलु चिक्खिल्लो आगंतुं पतणुओ दवो पणओ । सोच्चिय सजलो सेओ | सीइज्जइ जत्थ दुबिहेवि ॥ १॥” इति, पंकपणएसु नियमा ओसगणं वुझणं सिया सेए । निमियंमि निमजणया सजले| सेए सिया दोवि ॥ २॥ [पंकः खलु चिक्खिल आगंतुकः प्रतनुको द्रवः पनकः । सोऽपि च सजला सेकः यत्र द्विवि- धेऽपि सीद्यते ॥१॥ पंकपनकयोनियमादधोगमनं सेके स्याद्वहन (निर्मुदि स्तिमिते) निमज्जनता सजले सेके स्थातां
~658~