SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [२], मूलं [४३१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०३], अंग सूत्र - [0] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३१] दीप अनुक्रम [४६९] चारं च, तत्रानतिचार यदित्वरसामायिकस्य शिक्षकस्यारोप्यते पार्श्वनाथसाधो पञ्चयामधर्मप्रतिपत्ती, सातिचारं तु यन्मूलप्रायश्चित्तप्राप्तस्येति, इहापि गाथे-"परियायस्स उ छेओ जत्थोवट्ठावणं वएसुं च । छेओवट्ठावणमिह तमणइयारे-६ तरं दुविहं ॥१॥ सेहस्स निरइयारं तित्वंतरसंकमे व तं होजा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥२॥" पर्यायस्य छेदः यत्रोपस्थापनं च व्रतेषु छेदोपस्थापनमिह तदनतिचारतरत्वाभ्यां द्विविधं ॥१॥ शिष्यस्य निरतिचार तीर्थान्तरसंक्रमे वा तद्भवेत् । मूलगुणघातिनः सातिचारमुभयं च स्थितकल्पे ॥१॥] (प्रथमपश्चिमतीर्थयोरित्यर्थः > तथा परिहरणं परिहारः-तपोविशेषः तेन विशुद्धं परिहारो वा विशेषेण शुद्धो यस्मिंस्तत्परिहारविशुद्धं तदेव परिहारविशुद्धिक, परिहारेण वा विशुद्धियस्मिंस्तत्सरिहारविशुद्धिक, तच्च द्विधा-निर्विशमानक निर्विष्टकायिकं च, तत्र निर्विशमान-15 कानां च तदासेवकानां यत्तनिर्विशमानकं, यत्तु निविष्टकायिकानामासेवितविवक्षितचारित्रकायानां तन्निविष्टकायिकमिति, हापि गाथे-"परिहारेण विसुद्धं सुद्धो य तबो जहिं विसेसेणं । तं परिहारविसुद्धं परिहारविमुद्धियं नाम ॥१॥AIN दुविकल्प निविस्समाणनिबिटुकाइयवसेणं । परिहारियाणुपरिहारियाण कप्पट्ठियस्सऽविय ॥२॥" इति, [परिहारेण विशुद्धं यत्र विशेषेण शुद्धं च तपः। तत्परिहारविशुद्धं परिहारविशुद्धिकं नाम॥१॥ तद् द्विविकल्पं निर्विशमाननिविष्टकायिकवशात् परिहारिकानुपरिहारिकाणां कल्पस्थितस्यापि च ॥२॥] इह च नवको गणो भवति, तत्र चत्वारः परिहारिका अपरे तु तद्वयावृत्त्यकराश्चत्वार एवानुपरिहारकाः, एकस्तु कल्पस्थितो वाचनाचार्यों गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहार:-ग्रीष्मे जपन्यादीनि चतुर्थपधाष्टमादीनि शिशिरे तु पष्ठाटमदशमानि वर्षास्वष्टमदशमद्वादशानि पा CAPAN AJulturary.com | सामायिक शब्दस्य विविध एवं विशद-व्याख्या:, ~ 650~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy