________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [२], मूलं [४३१]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४३१]
दीप अनुक्रम [४६९]
श्रास्थाना- वा आयः सामायः स एव सामायिक, अभ्यधायि च-"अहवा सामं मेत्ती तत्थ अओ तेण वत्ति सामाओ । अहवा५स्थाना० गसूत्र-18 सामस्साओ लाभो सामाइयं नाम ॥१॥” इति [अथवा साम मैत्री तत्रायस्तेन बाध्य इति सामायः अथवा साम्न उद्देशः२ वृत्तिः आयो लाभः सामायिकं नाम ॥१॥] सावद्ययोगविरतिरूपं सर्वमपि चारित्रमविशेषतः सामायिकमेव, छेदादिविशे-IN |सामायि
पैस्तु विशिष्यमाणमर्थतः शब्दतच नानात्वं भजते, तत्र प्रथम विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामा-13 काद्याः ॥३२३॥
यिकमिति, तच द्विधा-इत्वरकालिकं यावज्जीविकं च, तत्त्वरकालिकं सर्वेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपि-15 सू०४३१ दातव्रतस्य यावजीविकं तु मध्यमविदेहतीर्थकरतीर्थेषु भवति इति, तेषूपस्थापनाऽभावादिति, सामायिक च तत्सं
यमश्चेत्येवं सर्वत्र वाक्यं कार्यमिति, भवन्ति चात्र गाथा:-"सब्वमिणं सामाइय छेदादिविसेसओ पुण विभिन्नं । ४ अविसेसियमादिमयं ठियमिह सामन्नसन्नाए ॥१॥ सावजजोगविरइत्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहहै|तिय पढम पढमंतिमजिणाणं ॥२॥ तित्थेसु अणारोवियवयरस सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु
विदेहयाणं च ॥" इति, [सर्वमिदं सामायिक छेदादिविशेषतः पुनर्विभिन्नं अविशेषितमादिम स्थितं चैतदिह सामान्य४ा संज्ञया ॥१॥ सावद्ययोगविरतिरिति तत्र सामायिक द्विधा तच्च इत्वरं यावत्कथिकमिति च प्रथम प्रथमान्तिमजिनयोः t॥२॥ तीर्थयोरनारोपितत्रतस्य शैक्षस्य स्तोककालीनं । शेषाणां यावत्कथिकं तीर्थेषु विदेहगानां च ॥३॥] तथा छेदच* ॥३२३॥
पूर्वपर्यायस्योपस्थापनं च तेषु यत्र तच्छेदोपस्थापनं तदेव छेदोपस्थापनिक ते वा विद्यते यत्र तच्छेदोपस्थापनिकमथवा पूर्वपर्यायच्छेदेनोपस्थाप्यते-आरोप्यते यत्महाव्रतलक्षणं चारित्रं तच्छेदोषस्थापनीयं, तदपि द्विधा-अनतिचारं साति
SAMERai
hunmurary.orm
| सामायिक शब्दस्य विविध एवं विशद-व्याख्या:,
~649~