SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [४३१] दीप अनुक्रम [ ४६९ ] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) स्थान [५], उद्देशक [२] मुनि दीपरत्नसागरेण संकलित .... ..आगमसूत्र [०३ ], अंग सूत्र [०३] .......... Eaton Internationa - गतार्थश्चायं, नवरं श्रोत्रेन्द्रियादिक्रमो यथाप्राधान्यात्, प्राधान्यं च क्षयोपशमबहुत्वकृतं । तथा प्रतिसंलीनेतरसूत्रयोः पुरुषो धम्म उक्तः, संवरेतरसूत्रयोस्तु धर्म एवेति । तथा संयमनं संयमः पापोपरम इत्यर्थः, तत्र समो - रागादिरहितस्तस्य अयो- गमनं प्रवृत्तिरित्यर्थः समायः समाय एव समाये भवं समायेन निर्वृत्तं समायस्य विकारोऽंशो वा समायो वा प्रयोजनमस्येति सामायिकं उक्तं च - " रागद्दोसविरहिओ समोति अयणं अउत्ति गमणंति । समगमणंति समाओ स एव सामाइयं नाम ॥ १ ॥ अहह्वा भवं समाए निव्वतं तेण तंमयं वावि । जं तप्पओयणं वा तेण व सामाइयं नेयं ॥ २ ॥” इति [ रागद्वेषविरहितः सम इति अयनमय इति गमनमिति समगमनमिति समायः स एव सामायिकं नाम ॥ १॥ अथवा समाये भवं तेन निर्वृत्तं तन्मयं वापि यत्सत्प्रयोजनं वा तेन वा सामायिकं ज्ञेयं ॥ २ ॥] अथवा समानि-ज्ञानादीनि तेषु तैर्वा अयनमयः समायः स एव सामायिकमिति, अवादि च - " अहवा समाइ सम्मतनाणचरणाइ तेसु तेहिं वा । अयणं अओ समाओ स एव सामाइयं नामा ॥ १ ॥” इति [अथवा समानि सम्यक्त्वज्ञानचरणानि तेषु तैर्वाऽयनं अयः समायः स एव सामायिकं नाम || १ || ] अथवा समस्य-रागादिरहितस्याऽऽयो- गुणानां लाभः समानां वा ज्ञानादीनामायः समायः स एव सामायिकं, अभाणि च अहवा समस्स आओ गुणाण लाभो त्ति जो समाओ सो । अहवा समाणमाओ णेओ सामाइयं नाम ॥ १ ॥” इति [ अथवा समस्यायस्तु गुणानां लाभ इति यः स समायः अथवा समानामायो ज्ञेयः सामायिकं नाम ॥ १ ॥ ] अथवा साम्नि - मैत्र्यां साम्ना वा अयस्तस्य १ श्रोत्रस्य शब्दवर्गणापुद्रलानां चतुःस्पर्शानां ग्रहणसामभ्यपतत्वात् शेषाणि सर्वाणि स्वष्टस्पर्शप्राणि तेषु तु चक्षुरादिक्रमेण प्राधान् सामायिक शब्दस्य विविध एवं विशद व्याख्या:,:, For Parts Only मूलं [४३१] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~648~ yor
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy