SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [२], मूलं [४२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: + +S प्रत सूत्रांक [४२१] दीप अनुक्रम [४५९] श्रीस्थाना न्या केवलिप्रभृतयः 'इचेय'ति. इत्येतद्वक्ष्यमाणं, अथवा किं तदित्याह-'इत्येवं' इति उक्तरूपं एतं-प्रत्यक्षं के ?-पाच-15/५ स्थाना असूत्र- विधं व्यवहार-प्रायश्चित्तदानादिरूपं 'संमं ववहरमाणे'त्ति सम्बध्यते व्यवहरन्-प्रवर्तयन्नित्यर्थः कथं?-'संम' तिमा उदेशः२ वृत्तिः सम्यक् तदेव कथमित्याह-'यदा यदा' यस्मिन् यस्मिन्नवसरे 'यत्र यत्र' प्रयोजने क्षेत्रे वा यो यः उचितस्तमिति शेषः४ व्यवहाराः तदा तदा काले तस्मिंस्तस्मिन् प्रयोजनादौ, कथंभूतमित्याह-अनिश्रितैः' सर्वाशंसारहितैरुपाश्रितः-अङ्गीकृतोऽनि सुप्तजाग॥३१९॥ धितोपाश्रितस्तं अथवा लिश्रितश्च-शिष्यत्वादिप्रतिपन्नः उपाश्रितश्च-स एव वैयावृत्त्यकरत्वादिना प्रत्यासन्नतरस्तौ अ (रा: रजधवा निभितं च रागः उपाश्रितं च श्रेषस्ते अथवा निश्रितं च-आहारादिलिप्सा उपाश्रितं च-शिष्यप्रतीच्छककुलाच-18| आदानेपेक्षा ते न तो यत्र सत्तथेति क्रियाविशेषणं, सर्वथा पक्षपातवर्जितत्वेन यथावदित्यर्थः, इह पूज्यव्याख्या-रागो || होइ निस्सा स्वस्सिओ दोससंजुत्तो ॥१॥ अहव ण आहाराई दाही मज्झं तु पस निस्सा उ । सीसो पडिओ वास०४२१ होइ उवस्सा फुलाईया ॥१॥” इति, [रागस्तु भवति निभा द्वेषसंयुक्त उपाश्रितः। अधवा आहारादि मह्यं न दास्यति || ४२२टाएष मिश्वा तु १ शिष्यः प्रतीरछको वा भविष्यत्युपश्रा कुलादिका]॥ आज्ञाया-जिनोपदेशस्याराधको भवतीति हन्त | ४२३ आहुरेवेति गुरुवचनं गम्यमिति । श्रमणप्रस्तावात् तम्पतिकरमेव सूत्रद्वयेनाह संजतमणुस्साणं भुत्ताण पंच सागरा पं०२०-सहा आग कासा, संजनमगुस्साणं जागराणं पंच भुत्ता पं० सं०-सहा जाब फासा। असंजयमणुस्साणं मुत्ताणं का मामरागंवा पंच जामरा पं०१०-सहा जाब फासा (सू०४२२) पंचर्ति ठाणेहिं जीषा रतं आपियंति, सं-पाणातिवातेणं आव परिग्गहेणं । पंचदि ठाणेदि जीवा रतं बमंति, ० ॥३१९॥ तरौ +SCASESCAKACC4 SAREaratinathtima "आगम, श्रुत, आज्ञा, धारणा, जीत" शब्दानाम व्याख्या ~641~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy