SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [२], मूलं [४१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: MCGL प्रत सूत्रांक [४१९] दीप अनुक्रम [४५७]] सासादनस्य चाल्पत्वेनाविवक्षितत्वादिति । कायिकी-कायचेष्टा १ अधिकरणिकी-खगादिनिर्वर्तनी २ प्रादेपिकी-म-12 सरजम्या ३ पारितापनिकी-दुःखोसादनरूपा ४ प्राणातिपातः प्रतीतः ५। 'दिट्ठिया' अश्वादिचित्रकर्मादिदर्शनार्थ गमनरूपा १ 'पुट्टिया' जीवादीन् रागादिना पृच्छतः स्पृशतो वा २'पाडुचिया' जीवादीन् प्रतीत्य या ३ 'सामंतोवणिवाइया' अश्वादिरथादिकं लोके श्लाघयति इष्यतो अश्वादिपतेरिति ४ 'साहस्थिया' स्वहस्तगृहीतजीवादिना |जीवं मारयतः ५। 'नेसत्थिया' यत्रादिना जीवाजीवान् निसृजतः १ 'आणवणिया' जीवाजीवानानाययतः २ 'वियारणिया' तानेव विदारयतः ३ 'अणाभोगवत्तिया' अनाभोगेन पात्राद्याददतो निक्षिपतो वा ४ 'अणवखवत्तिया' इहपरलोकापायानपेक्षस्येति ५। 'पेजवत्तिया रागप्रत्यंया १ 'दोसवत्तिया' द्वेषप्रत्यया २'प्रयोगक्रिया'। कायादिव्यापाराः ३ 'समुदानक्रिया' कम्र्मोपादानं ४'ईरियावहिया' योगप्रत्ययो बन्धः ५ । इदं च प्रेमादिक्रियापश्चक सामान्यपदे, चतुर्विशतिदण्डके तु मनुष्यपद एव सम्भवति, ईपिथक्रियाया उपशान्तमोहादित्रयस्यैव भावादिल्याह'एव'मित्यादि, इहैकेन्द्रियादीनामविशेषेण क्रियोक्ता, सा च पूर्वभवापेक्षया सर्वापि सम्भवतीति भावनीय, द्विस्थानके & द्वित्वेन क्रियाप्रकरणमुक्तमिह तु पञ्चकत्वेन नारकादिचतुर्विशतिदण्डकाश्रयेण चेति विशेषः, क्रियाणां च विस्तरव्या ख्यानं द्विस्थानकप्रथमोद्देशकाद्वाच्यमिति । अनन्तरं कम्मेणो बन्धनिबन्धनभूताः क्रिया उक्काः, अधुना तस्यैव निर्जरोपायभूतां परिज्ञामाह पंचविहा परिना ५० सं०-उबहिपरिन्ना उबस्सयपरिक्षा कसायपरिन्ना जोगपरिक्षा भत्तपाणपरिना (सू० ४२०) पं 5756056 ~636~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy