________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [२], मूलं [४१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
| सू०४१८
प्रत सूत्रांक [४१९]
दीप अनुक्रम [४५७]]
श्रीस्थाना-वरद्वाराणि-मिथ्यात्वादीनामाश्रवाणां क्रमेण विपर्ययाः सम्यक्त्वविरत्यप्रमादाकपायित्वायोगित्वलक्षणाः प्रथमाध्यय-81५स्थाना० लसूत्र- नवद्वाच्या इति । दण्ज्यते आत्माऽन्यो वा प्राणी येन स दण्डः, तत्र प्रसानां स्थावराणां वा आत्मनः परस्य वोपकाराय | उद्देशः२ वृत्तिः हिंसाऽर्थदण्डः विपर्ययादनर्थदण्डः हिंसितवान् हिनस्ति हिंसिष्यत्ययमित्यभिसन्धेर्यः सर्पवैरिकादिवधः स हिंसादण्ड आश्रवसं
इति 'अकस्माइंड'त्ति मगधदेशे गोपालवालावलादिप्रसिद्धोऽकस्मादिति शब्दः स इह प्राकृतेऽपि तथैव प्रयुक्त इति वरदण्डार
तत्रान्यवधार्थ प्रहारे मुक्तेऽन्यस्य वधोऽकस्माद्दण्ड इति यो मित्रस्याप्यमित्रोऽयमितिबुद्ध्या वधः स दृष्टिविपर्यासदण्ड क्रियाः ४ इति । एते हि दण्डाखयोदशानां क्रियास्थानानां मध्येऽधीता इति प्रसङ्गतः शेषाण्यष्टौ क्रियास्थानान्यभिधीयन्ते, तत्र
मृषाक्रिया-आत्मज्ञात्याद्यर्थं यदलीकभाषणं १ तथा अदत्तादानक्रिया आत्माद्यर्धमदत्तग्रहणं २ तथा अध्यात्मक्रिया ४१९ यत्केनापि कथश्चनाप्यपरिभूतस्य दौर्मनस्थकरणं ३ तथा मानक्रिया यजात्यादिमदमत्तस्य परेषां हीलनादिकरणं ४ तथा *
अमित्रक्रिया यत् मातापितृस्थजनादीनामल्पेऽप्यपराधे तीब्रदण्डस्य दहनाङ्कनताडनादिकस्य करणं ५ तथा मायाक्रिया &ायच्छठतया मनोवाकायप्रवर्तनं ६ तथा लोभक्रिया यल्लोभाभिभूतस्य सावद्यारम्भपरिग्रहेषु महत्सु प्रवर्तनं ७ तथेअर्यापथिकक्रिया यदुपशाम्तमोहादेरेकविधकर्मवन्धनमिति ८, अत्र गाथा-"अट्ठा १णवा २ हिंसा ३ ऽकम्हा ४ दिही य ५ मोस ५ दिन्ने य ७ । अज्झस्थ ८माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया १३ ॥१॥" इति, [अर्थोऽनों हिंसाऽकस्माद् दृष्टिम॒षाऽदत्तं च । अध्यात्मस्था मानः मित्रं माया लोभ इयाँपथिकी (इति क्रियाः) १२॥१॥] नवरं
C ॥३१६॥ 'विगलिदिए"त्यादि एकद्वित्रिचतुरिन्द्रियेषु मिथ्यादृष्टिविशेषणं न वाच्यं, तेषां सदैव सम्यक्त्वाभावेन व्यवच्छेद्याभावात् ,
संवरस्य व्याख्या, दंडस्य अर्थ एवं भेदा:
~635~