________________
आगम
(०३)
प्रत
सूत्रांक
[४१८]
दीप
अनुक्रम
[ ४५६ ]
Eucation in
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः )
स्थान [५], उद्देशक [२] मुनि दीपरत्नसागरेण संकलित ..... ..आगमसूत्र [०३ ], अंग सूत्र [०३]
..........
आश्रव, संवर व्याख्या
-
पंच आसवदारा पं० सं०मिच्छत्तं अविरती पमादे कसाया जोगा । पंच संवरदारा पं० [सं० सम्म बिरती अपमादो अकसातितमजोगितं । पंच दंडा पं० [सं० अट्ठादंडे अगद्वावंडे हिंसावंडे अक्रन्दा (स्मात् ) दंडे दिडी विपरि यासितादंडे ( सू० ४१८) आरंभिया पंच किरिताओ पं० सं० आरंभिता १ परिग्गहिता २ मातावत्तिता ३ अपक्षक्खाणकिरिया ४ मिच्छादंसणषत्तिता ५, मिच्छदिहियाण नेरइयाणं पंच किरियाओ पं० सं० जाव मिच्छादंसणवचिया, एवं सव्वेसिं निरन्तरं जाव मिच्छद्दिट्टिताणं वेमाणिताणं, नवरं विगलिंदिता मिच्छदिट्टी ण भन्नंति, सेसं तहेब । पंच किरियातो पं० [सं० काविता १ अहिगरिणता २ पाठोसिया ३ पारितावणिया ४ पाणातिवातकिरिया ५, रहया पंच एवं चैव निरन्तरं जाब बेमाणियाणं १ पंच किरिताओ पं० वं० आरंभिता १ जाव मिच्छादंसणवत्तिता ४, रइयाणं पंच किरिता, निरंतरं जाव वैमाणियाणं २ पंच किरियातो पं० [सं० विहिता १ पुहिता २ पाडोचिता ३ सामंतोवणिवाइया ४ साहत्थिता ५, एवं शेरइयाणं जाव वैमाणियाणं २४, ३ । पंच किरियातो पं० सं० --- सत्थिता १ आणवणिता २ बेयारणिया ३ अणाभोगवचिता ४ अणवकंसवचिता ५, एवं जाव वैमाणिया णं २४, ४। पंच किरियाओ पं० [सं० पेजवत्तिता १ दोसवतिया २ पओगकिरिया ३ समुदाणकिरिया ४ ईरियावहिया ५, एवं मावि, साणं नत्मि ५ । ( सू० ४१९ )
'पंचे 'त्यादि सुगमं, नवरं आश्रवणं- जीवतडागे कर्म्मजलस्य सङ्गठनमाश्रवः, कम्र्म्मनिबन्धनमित्यर्थः, तस्य द्वाराणीव द्वाराणि उपाया आश्रवद्वाराणीति । तथा संवरणं- जीवतडागे कर्म्मजलस्य निरोधनं संवरस्तस्य द्वाराणि उपायाः सं
For Parts Only
मूलं [४१८]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 634 ~
yor