________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [२], मूलं [४१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
निग्रन्थीभिः सह
[४१७]
दीप अनुक्रम [४५५]
श्रीस्थाना-18|| अनात्मीयत्वे ग्लानत्वे उपसर्गे रोधकेऽध्वनि । संभ्रमे भये वर्षासु च क्षान्तिक (वृद्ध) प्रभृतीनां निष्कमणे द्वितीयपदं| ५ स्थानाः असूत्र- Inn] अचेलः क्षिप्तचित्तत्वादिना, क्षिप्तचित्तः शोकेन, तातिजागरकाः साधवो न विद्यन्ते ततो निर्ग्रन्थिकाः पुत्रादिकमिव
पुत्रादिकामवाउद्देश-२ वृत्तिः 18 तं सझोपायन्तीति न ततोऽप्यसावाज्ञामतिकामति १, दृप्तचित्तो हर्षातिरेकात् २, यक्षाविष्टो-देवाधिष्ठितः ३, उन्माद
निर्ग्रन्थानां ॥३१५॥
ताप्राप्तो वातादिक्षोभात् ४, निर्गन्धिकया कारणवशात्पुत्रादिः प्रवाजितः, स च बालवादचेलो महानपि वा तथाविध
वृद्धत्वादिनेति । अत्र चोत्सर्गापवादौ भाष्याभिहितावेवम्-'जे भिक्खू य सचेले ठाणनिसीयण तुपट्टणं वावि । एज्ज १ सचेलाणं मज्झमि य आणमाईणि ॥ १॥ इय संदसणसंभासणेहिं भिन्नकहबिरहजोगेहि ।। [दोषा भवन्तीति > तथा
| स्थानादि है सिज्जातरादिपासण वोच्छेय दुदिधम्मत्ति ॥२॥ [यो भिक्षुः सचेलोऽपि स्थानं निषीदनं त्वरवर्तनं वा चेतयेत्
| सू०४१७ सचेलानां साध्वीनां मध्ये तस्याज्ञादीनि ॥ १॥ इह दर्शनसंभाषणैः भिन्न कथाभिर्विरहयोगैः । शय्यातरादिभिर्दर्शनं व्युहाच्छेदः दुर्दष्टधर्म इति (अवज्ञा) ॥२॥] तथा-"संवरिएविहु दोसा किं पुण एगतरणिगिण उभओ वा । दिट्ठमदिट्टब्ब
मे दिद्विपयारे भवे खोभो ॥३॥" [संवृतेऽपि दोषा एव किं पुनरेकतरस्मिन्नग्ने उभयस्मिन् वा । ममाष्टव्यं दृष्टमिति दृष्टिप्रचारे भवेत् क्षोभः॥१॥] इत्युत्सर्गः-"बीयपदमणप्पजे गेलनुवसग्गरोहगाणे । समणाणं असईए समणीपन्याविए चेव ॥१॥" इति ।[द्वितीयं पदमनात्मवशे ग्लानत्वे उपसर्गे रोधकेऽध्वनि । श्रमणानामसति श्रमणीमत्राजिते
चैव ॥१॥] धर्म नातिकामतीत्युक्तं तदतिक्रमश्चाश्रवरूप इति तद्वाराणि तस्यैव च प्रतिपक्षत्वात् संवरद्वाराणि पुनराबविशेषांश्च दण्डक्रियालक्षणानापरिज्ञासूत्रादाह
~633~