SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [२], मूलं [४१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक निग्रन्थीभिः सह [४१७] दीप अनुक्रम [४५५] श्रीस्थाना-18|| अनात्मीयत्वे ग्लानत्वे उपसर्गे रोधकेऽध्वनि । संभ्रमे भये वर्षासु च क्षान्तिक (वृद्ध) प्रभृतीनां निष्कमणे द्वितीयपदं| ५ स्थानाः असूत्र- Inn] अचेलः क्षिप्तचित्तत्वादिना, क्षिप्तचित्तः शोकेन, तातिजागरकाः साधवो न विद्यन्ते ततो निर्ग्रन्थिकाः पुत्रादिकमिव पुत्रादिकामवाउद्देश-२ वृत्तिः 18 तं सझोपायन्तीति न ततोऽप्यसावाज्ञामतिकामति १, दृप्तचित्तो हर्षातिरेकात् २, यक्षाविष्टो-देवाधिष्ठितः ३, उन्माद निर्ग्रन्थानां ॥३१५॥ ताप्राप्तो वातादिक्षोभात् ४, निर्गन्धिकया कारणवशात्पुत्रादिः प्रवाजितः, स च बालवादचेलो महानपि वा तथाविध वृद्धत्वादिनेति । अत्र चोत्सर्गापवादौ भाष्याभिहितावेवम्-'जे भिक्खू य सचेले ठाणनिसीयण तुपट्टणं वावि । एज्ज १ सचेलाणं मज्झमि य आणमाईणि ॥ १॥ इय संदसणसंभासणेहिं भिन्नकहबिरहजोगेहि ।। [दोषा भवन्तीति > तथा | स्थानादि है सिज्जातरादिपासण वोच्छेय दुदिधम्मत्ति ॥२॥ [यो भिक्षुः सचेलोऽपि स्थानं निषीदनं त्वरवर्तनं वा चेतयेत् | सू०४१७ सचेलानां साध्वीनां मध्ये तस्याज्ञादीनि ॥ १॥ इह दर्शनसंभाषणैः भिन्न कथाभिर्विरहयोगैः । शय्यातरादिभिर्दर्शनं व्युहाच्छेदः दुर्दष्टधर्म इति (अवज्ञा) ॥२॥] तथा-"संवरिएविहु दोसा किं पुण एगतरणिगिण उभओ वा । दिट्ठमदिट्टब्ब मे दिद्विपयारे भवे खोभो ॥३॥" [संवृतेऽपि दोषा एव किं पुनरेकतरस्मिन्नग्ने उभयस्मिन् वा । ममाष्टव्यं दृष्टमिति दृष्टिप्रचारे भवेत् क्षोभः॥१॥] इत्युत्सर्गः-"बीयपदमणप्पजे गेलनुवसग्गरोहगाणे । समणाणं असईए समणीपन्याविए चेव ॥१॥" इति ।[द्वितीयं पदमनात्मवशे ग्लानत्वे उपसर्गे रोधकेऽध्वनि । श्रमणानामसति श्रमणीमत्राजिते चैव ॥१॥] धर्म नातिकामतीत्युक्तं तदतिक्रमश्चाश्रवरूप इति तद्वाराणि तस्यैव च प्रतिपक्षत्वात् संवरद्वाराणि पुनराबविशेषांश्च दण्डक्रियालक्षणानापरिज्ञासूत्रादाह ~633~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy