________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [२], मूलं [४१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
--
-
प्रत सूत्रांक
[४१७]
दीप
लगताः-निवास प्राप्ता इत्यर्थः, 'एगइया यत्यत्ति एकका-एकतरा निर्ग्रन्था निम्रथिका वा चः पुनरर्थः अत्र-ग्रामादौ
उपाश्रयं-गृहपतिगृहादिकमिति, तथा 'अत्थेति अथ गृहपतिगृहादिकमुपाश्रयमलग्ध्वा 'एगाया' एके केचन नागकुमारावासादौ वासमुपागताः अथवा 'अत्थेति इह सम्बध्यते अस्ति सन्ति भवन्ति निवासमुपगता इति, तस्य च ना-| |गकुमारावासादेरतिशून्यत्वादथवा बहुजनाश्रयत्वादनायकत्वाच निग्रन्थिकारक्षार्थमेकत एवं स्थानादि कुर्वाणा नातिकामन्तीति, तथा आमुष्णन्तीत्यामोपका-चौरा दृश्यन्ते ते च इच्छन्ति नियन्धिकाः 'चीवरवटियाए'त्ति चीवरमतिज्ञया-वस्त्राणि गृहीष्याम इत्यभिप्रायेण प्रतिगृहीतुं यत्रेति गम्यते तत्र निर्ग्रन्धास्तद्रक्षणार्थमेकतः स्थानादिकमिति ४% तथा मैथुनप्रतिज्ञया-मैथुनार्थमिति ५ । इदमपवादसूत्रम् , उत्सर्गश्चापवादसहितो भाष्यगाथाभिरवसेयस्ताश्चेमाः-"भय-| णपयाण चउहं [एकः साधुरेका स्त्रीत्यादिभङ्गकानामित्यर्थः> अन्नतरजुए उ संजए संते । जे भिक्खू विहरेजा अह-| वावि करेज सज्झायं ॥ १॥ असणादिं वाऽऽहारे उच्चारादि च आचरेजाहि । निगुरमसाधुजुत्तं अन्नतरकहं च जो| कहए ॥२॥[चतुर्णी भजनापदानामन्यतरयुतः सन् संयतो यो भिक्षुर्विहरेत् अथवा स्वाध्यायमपि कुर्यात् ॥ १॥ अशनादि चाऽऽहरेदुच्चारादि वाऽऽचरेत् असाधुयुक्तां निष्ठुरामन्यतरां कथां च कथयेद्यः ॥२॥][स्त्रीभिः सहेति > “सो आणाअणवत्यै मिच्छत्तविराहणं तहा दुविहं । पावइ जम्हा तेणं एए उ पए विवजेजा ॥३॥" इति [स आज्ञाभंगमनवस्था मिथ्यात्वं विराधनां तथा द्विविधा । प्रामोति यस्मात्तत एतानि स्थानानि वर्जयेत् ॥ ३॥] "बीयपयमणप्पजे [अपवादोऽनात्मवशे इत्यर्थः> गेलनुवसग्गरोहगडाणे । संभमभयवासासु य खंतियमाईण निक्खमणे ॥४॥” इति,
अनुक्रम [४५५]
Saintaintina
A
nurary.om
~632~