SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [ ४२१] दीप अनुक्रम [४५९ ] श्रीस्थाना सूत्र वृत्तिः ॥ ३१७ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [५], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] मूलं [ ४२१] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Education चविहे बवहारे पं० [सं० आगमे सुते आणा धारणा जीते, जहा से तत्थ आगमे सिता आगमेणं ववहारं पट्टवैजा णो से तत्थ आगमे सिया जहा से तस्य सुते सिता सुतेणं धवहारं पट्टवेज्जा णो से तत्थ सुते सिता एवं जाव जहा से तत्थ जीए सिया जीतेणं वबहारं पटुवेजा, इथेतेदिं पंचहिं वबहारं पट्टवेया आगमेणं जाव जीतेणं, जधा २ से तत्थ आगमे आब जीते वहा २ ववहारं पट्टवेज्जा से किमाहु भंते! आगमबलिया समणा निमगंधा ? इथेतं पंचविधं बवहारं जता जता जहिं जहि तथा तता तहिं तहिं अणिस्सितोवस्थितं सम्मं ववहरमाणे समणे णिग्गंधे आणावे आराघते भवति ( सू० ४२१) 'परिज्ञा, उपाधि, व्यवहार, आगम, श्रुतादि शब्दानाम व्याख्या: 'पंचविहे 'त्यादि, सुगमं, नवरं परिज्ञानं परिज्ञा वस्तुस्वरूपस्य ज्ञानं तत्पूर्वकं प्रत्याख्यानं च, इयं च द्रव्यतो भावतश्च तत्र द्रव्यतोऽनुपयुक्तस्य भावतस्तूपयुक्तस्येति, आह च - "भावपरिन्ना जाणण पञ्चक्खाणं च भावेणं" इति, [ज्ञानं भावेन प्रत्याख्यानं च भावपरिज्ञा ॥ ] तत्रोपधी-रजोहरणादिस्तस्यातिरिक्तस्याशुद्धस्य सर्वस्य वा परिज्ञा उपधिपरिज्ञा, एवं शेषपदान्यपि, नवरमुपाश्रीयते - सेव्यते संयमात्मपालनायेत्युपाश्रयः ॥ परिज्ञा च व्यवहारवतां भवतीति व्यवहारं रूपयन्नाह - 'पंचे' त्यादि, व्यवहरणं व्यवहारः, व्यवहारो मुमुक्षुप्रवृत्तिनिवृत्तिरूपः इह तु तन्निबन्धनत्वात् ज्ञानविशेषोऽपि व्यवहारः, तत्र आगम्यन्ते परिच्छिद्यन्ते अर्था अनेनेत्यागमः केवलमनःपर्यायावधिपूर्व चतुर्दश कदश कनवकरूपः १ तथा शेषं श्रुतं - आचारप्रकल्पादिश्रुतं, नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्य- ४ ॥ ३१७ ॥ पदेशः केवलवदिति २ यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायाविचारा लोचनमितरस्यापि तथैव For Parts Only ५ स्थाना० उद्देशः २ परिज्ञाः ~637~ आगमा. दिव्यवहारा: सू० ४२० ४२१
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy