________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [२], मूलं [४१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[४१६]
दीप अनुक्रम [४५४]
श्रीस्थाना- पुत्रार्थिनीत्वाच्छीलरक्षिकत्वाच्च 'सेति सा शुक्रपुद्गलान् योनावनुप्रवेशयेत्, तथा 'परो वत्ति श्वशुप्रभृतिकः पुत्रा-४५स्थाना०
सूत्र- मेव 'से' तस्या योनाविति गम्यते, तथा 'वियर्ड'ति समयभाषया जलं तबानेकधेत्यत उच्यते-शीतोदकलक्षणं यद्वि- उद्देशः२ वृत्तिः कट-पल्वलादिगतमित्यर्थः तेन वा 'से तस्या आचमत्याः पूर्वपतिता-उदकमध्यवर्तिनः शुक्रपुद्गलाः अनुपविशेयुरिति, गर्भधर
दिइच्चेएही त्यादि निगमनमिति । अप्राप्यौवना प्राय आवर्षद्वादशकादावाभावात् तथाऽतिकान्तयौवना वर्षाणां पञ्च- णाधरणे ॥३१॥
पञ्चाशतः पञ्चाशतो वा आर्त्तवाभावादेव, यतोऽवाचि-"मासि मासि रजः खीणामजस्रं सवति व्यहम् । वत्सराद् द्वा- सू०४१६ दशाव, याति पश्चाशतः क्षयम् ॥ १॥ पूर्णषोडशवर्षा स्त्री, पूर्णविंशेन संगता । शुद्धे गर्भाशये १ मार्गे २, रक्ते ४४ शुक्र ५ ऽनिले ५ हृदि ६॥२॥ वीर्यवन्तं सुतं सूते, ततो न्यूनाब्दयोःपुनः । रोग्यल्पायुरधन्यो वा, गर्भो भवति नैवया ॥३॥” इति, शुद्धे-निर्दोषे गर्भाशयादिषट्र इत्यर्थः, तथा जातेः-जन्मत आरभ्य वग्ध्या-निबींजा जातिवन्ध्या, तथा | ग्लान्येन-लानत्वेन स्पृष्टा म्लान्यस्पृष्टा-रोगादिता, तथा दौर्मनस्य-शोकाद्यस्ति यस्याः सा दौर्मनस्थिका तद्वा सञ्जानतमस्या इति दौर्मनस्थितेति, 'इचेएही'त्यादि निगमनं । 'नित्यं सदा न व्यहमेय ऋतू-रक्तप्रवृत्तिलक्षणो यस्याः सा
नित्यतुका, तथा न विद्यते ऋतू-रक्तरूपः शास्त्रप्रसिद्धो वा यस्याः सा अनृतुका, तथाहि-"ऋतुस्तु द्वादश निशाः,
पूर्वास्तिस्रोऽत्र निन्दिताः। एकादशी च युग्मासु, स्थात्पुत्रोऽन्यासु कन्यका ॥१॥ पद्मं सङ्कोचमायाति, दिनेऽतीते दायथा तथा । ऋतावतीते योनिः सा, शुक्रं नैव प्रतीच्छति ॥२॥ मासेनोपचितं रक्तं, धमनीभ्यामृती पुनः । इपरकृष्णं | ॥३१३॥ [विगन्धं च, बायुर्योनिमुखाशुदे ॥३॥" इति, तथा व्यापन्नं-विनष्टं रोगतः श्रोतो-गर्भाशयश्छिद्रलक्षणं यस्याः सा
Maanasurary.orm
| पुरुषेण सह संवास-रहितेपि गर्भ-धारणस्य कारणा:
~629~