SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [२], मूलं [४१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१६] दीप अनुक्रम [४५४] व्यापनश्रोताः, तथा व्यादिग्ध व्याविर्द्ध वा-वातादिव्याप्तं विद्यमानमप्युपहतशक्तिक श्रोता-उक्तरूपं यस्याः सा ध्या-18 दिग्धश्रोता ब्याविद्धश्रोता ना, तथा मैथुने प्रधानमङ्गं मेहनं भगश्च तत्प्रतिषेधोऽनङ्गं तेनानङ्गेन-अहार्यलिङ्गादिना अ-1 नङ्गे वा-मुखादौ प्रतिषेवाऽस्ति यस्याः अनङ्गं वा-काममपरापरपुरुषसम्पर्कतोऽतिशयेन प्रतिषेवत इत्येवंशीलाऽनङ्गपति-10 विणी, तथाविधवेश्यावदिति, ऋतौ-ऋतुकाले नो-नैव निकामम्-अत्यर्थं बीजपातं यावत् पुरुष प्रतिषेवत इत्येवंशीला दनिकामप्रतिषेविणी 'वाऽपीति उत्तरविकल्पापेक्षया समुच्चये समागता वा 'से' तस्यास्ते प्रतिविध्वंसन्ते-योनिदोषादुप हतशक्तयो भवन्ति, मेहनविश्नोतसा वा योनेवहिः पतन्तो विध्वंसन्ते इति, उदीर्ण च-उत्कट तस्याः पित्तप्रधानं शोणितं ४ स्यात् तचाबीजमिति, पुरा वा-पूर्व वा गर्भावसरात् देवकर्मणा-देवक्रियया देवतानुभावेन शक्त्युपघातः स्यादिति | दशेपः, अथवा देवश्च कार्मणं च-तथाविधद्रव्यसंयोगो देवकाम्मेणं तस्मादिति, पुत्रलक्षणं फलं पुत्रो वा फलं यस्थ कर्मणस्तत्पुत्रफलं तद्वा नो निर्विष्टं भवति, अलब्धं अनुपात्तं स्यादित्यर्थः, 'थेवं बहुनिव्वेस' इत्यादी निर्वेशशब्दस्य लाभार्थस्य दर्शनादथवा पुत्रः फलं यस्य तत्पुत्रफलं-दानं तज्जन्मान्तरेऽनिर्विष्ट-अदत्तं भवति, निर्विष्टस्य दत्तार्थत्वात् , | यथा 'नानिविट्ठ लग्भइ'त्ति । ख्यधिकारादेव साध्वीवक्तव्यताप्रतिबद्धं सूत्रद्वयमिदमाह पंचहि ठाणेहि निर्माया निग्गंधीओ य एगतो ठाणं वा सिजं वा निसीहियं वा चेतेमाणे णातिकमंति, २०-अस्थेग इया निमगंधा निग्गंधीओ व एणं मई अगामितं छिन्नावायं दीहमद्धमडविमणुपविष्टा तत्थेगवतो ठाणं पा सेज वा निसीस्था०५३ हियं वा घेतेमाणे णातिकमति १, अत्थेगया जिग्गंथा २ गामंसि वा णगरंसि वा जाव रायहाणिसि वा वास उवा SARERatini ~630~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy