________________
आगम
(०३)
प्रत
सूत्रांक [ ४१६ ]
दीप
अनुक्रम [४५४]
स्थान [५], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३]
ন
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
मूलं [ ४१६]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
चिद्विजा, सुकपोलसिट्टे व से वत्ये अंतो जोणीते अणुपवेसेजा, सई वा सा सुकपोम्गले अणुपवेसेजा, परो व से सुकपोगले अणुपवेसेजा, सीओदगवियडेण वा से आयममाणीते सुकपोग्गला अणुपवेसेना, इथेतेहिं पंचहिं ठाणेहिं जाब घरे १ पंचहि ठाणेहिं इत्थी पुरिसेण सद्धि संवसमाणावि गर्भ नो धरेजा, तं०-- अप्पत्तजोवणा १ अतिकंतजोवणा २ जातिवंशा ३ गेलन्नपुडा ४ दोगणंसिया ५ इवेतेहिं पंचहि ठाणेहिं जाव नो घरेज्जा २ पंचहि ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीचे नो गन्भं घरेखा, सं० निचोडवा अथोडया वावन्नसोया वाविद्धसोया अनंगपडिसेवणी, इजेतेहि पंचहि ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीचि गमं णो घरेजा ३ पंचहि ठाणेहिं इत्थी० [सं० — उडंमिणो निगामपडिसेबिणी तावि भवति, समागता या से सुकपोग्गला पडिविद्धंसंति उदिने वा से पित्तसोणिते पुरावा देवकम्मणा पुत्तफले वा नो निहिडे भवति, इथेतेहिं जाब नो घरेजा ४। (सू० ४१६) 'पंच' इत्यादि सूत्रचतुष्टयं कण्ठ्यं, नवरं 'दुव्वियड'त्ति विवृता - अनावृता सा चोत्तरीयापेक्षयाऽपि स्यादतो दुःशब्देन विशेष्यते दुष्ठु विवृता दुत्रिवृत्ता परिधानवर्जितेत्यर्थः अथवा विवृतोरुका - दुबिवृता, दुविवृता या सती दुर्न्निषण्णा - दुष्ठु विरूपतयोपविष्टा गुह्यप्रदेशेन कथञ्चित्पुरुषनिसृष्टशुक्र पुद्गलवद्भूमिपट्टादिकमासनमाक्रम्य निविष्टा सा दुर्निवृत दुर्भिण्णेति शुक्रपुङ्गलान् कथञ्चित्पुरुष निसृष्टानासनस्थानधितिष्ठेत् -योन्याकर्षणेन संगृह्णीयात्, तथा शुक्रपुद्गलसंसृष्टं 'से' तस्याः स्त्रिया वस्त्रमन्तः- मध्ये योनावनुप्रविशेत्, इह च वस्त्रमित्युपलक्षणं तथाविधमन्यदपि केशिमातुः केशवरकण्डूयनार्थं रक्तनिरोधनार्थं वा तथा प्रयुक्तं सदनुप्रविशेद् अनाभोगेन वा तथाविधं वस्त्रं परिहितं सद् योनिमनुप्रविशेत्, तथा 'स्वयं' मिति
Education International
पुरुषेण सह संवास-रहितेपि गर्भ धारणस्य कारणाः
For Penal Use On
~ 628~