SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-1, मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक [५१] विमलवणोपलादेयः स्वस्वाश्रये वर्तमानाः सात्मकाः, समानजातीयाङ्करसद्भावाद्, अर्थोविकाराङ्करवत्, आह च"मसंकुरोव्व सामाणजाइरूवंकुरोवलंभाओ। तरुगणविहुमलवणोपलादयो सासयावस्था ॥१॥” इति, इह समानजातिग्रहणं शृङ्गाङ्कुरव्यवच्छेदार्थ, स हि न समानजातीयो भवतीति, तथा सात्मकमम्भो भौम, भूमिखनने स्वाभाविकसम्भवाद्, दर्दुरवत् , अथवा सात्मकमन्तरिक्षोदकं स्वभावतो व्योमसम्भूतस्य पातात्, मत्स्यवत्, आह च-भूमिक्खयसाभावियसंभवओ दहुरोव्य जलमुत्तं" [सात्मकत्वेनेति । अहवा मच्छोव सहाववोमसंभूयपायाओ ॥१॥” इति, तथा सात्मको वायुरपरप्रेरिततियंगनियतदिग्गतित्वाद् गोवत् , इह चापरप्रेरितग्रहणेन लेष्ट्वादिना व्यभिचारः परिहृतः, एवं तिर्यग्ग्रहणेनोर्ध्वगतिना धूभेनानियमितग्रहणेन च नियमितगतिना परमाणुनेति, तथा तेजः सात्मकमाहारोपादानात् तद्भुद्धिविशेषोपलब्धेस्तद्विकारदर्शनाच्च पुरुषवद्, आह च-"अपरेप्पेरियतिरियानियमियदिग्गमणोऽनिलो गोव्य । अनलो आहाराओ विद्धिविगारोवलंभाओ ॥१॥" त्ति, अथवा पृथिव्यप्तेजोवायवो जीवशरीराणि, अभ्रादिविकारवर्जितमूर्तजातीयत्वात् , गवादिशरीरवदिति, अभ्रादिविकारा हि मूर्तजातीयत्वे सत्यपि न जीवतनबस्तेन तत्परिहारो हेतुविशेषणम्, आह च-"तणओणम्भाइविगारमुत्तजाइत्तओऽनिलंताई [भूतानीति प्रक्रमः] । सस्थासत्थहयाओ निजीव दीप अनुक्रम [५१] १ बयक्ष खा.प्र. २ अरसर.प्र. अis(मांसार इस समानजातीयसपाहुरोपसम्भात् । तक्ष्मणविमलवणोपलादयः खाश्रयस्थाः ॥१॥ भूनिक्षतखाभाषिकसंभवात् दरवत् जलमुक्तम् । अथया मास्ववत् खमावव्योमसंभूतपासात् ॥१॥ ५अपरप्रेरित तिर्षगनियमितदिगमनादनिलो गोवत् । अनल आहारात वृद्धि विकारोपलम्भात् ॥ १॥ तनवोऽननादिवि कारा मूर्तजातित्वात् अचिलान्तानि । शवाशस्त्रतानि निषसजीवरूपाणि ॥१॥ CA पृथ्वी आदि पञ्च स्थावरानाम जिवत्वस्य सिध्धि: ~62~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy