________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-1, मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
[५१]
श्रीस्थाना-15 सजीवरूवाओ॥१॥"ति, वनस्पतीनां विशेषेण सचेतनत्वं भाष्यगाथाभिरभिधीयते-"जम्मजराजीवणमरणरोहणा-18/ खाना झसूत्र- हारदोहलामयओ । रोगतिगिच्छाईहि य णारिब्ध सचेयणा तरवो ॥१॥ छिक्कप्परोझ्या छिक्कमित्तसंकोयओ कुलिं
ध्ययने वृत्तिः गिव्य । आसयसंचाराओ वियत्त! वल्ली वियाणाहि ॥२॥"['वियत्तत्ति गणधरामन्त्रणमिति ] सम्मादयो व सावप्पबोह-असार
बोड-स्थावराणां संकोयणादिओऽभिमया । बउलादयो य सद्दाइबिसयकालोवलंभाओ॥३॥त्ति ['सम्मादति शम्यादयः 'बिसय-18/ ॥३०॥
कालोवलंभाओ'त्ति विषयाणां-गीतसुरागण्डूषकामिनीचरणताडनादीनां कालो वसन्तादिरिति] १ 'एगा भवसिद्धियेत्यादि, भविष्यतीति भवा-भाविनी सा सिद्धिः-निवृतिर्येषां ते भवसिद्धिका-भव्याः, तद्विपरीतास्त्वभवसिद्धिका अ-10 भव्या इत्यर्थः । ननु जीवत्वे समाने सति को भव्याभव्ययोर्विशेषः?, उच्यते, स्वभावकृतो, द्रव्यत्वेन समानयोर्जीव-६ नभसोरिव, आह च-"देवाइत्ते तुल्ले जीवनभाणं सभावओ भेदो । जीवाजीवाइगओ जह तह भव्वेयरविसेसो॥१॥" ति, आभ्यां विशेषितोऽन्यो दण्डकः २। एगा सम्मद्दिट्टियाण'मित्यादि, सम्यग्-अविपरीता दृष्टिः-दर्शनं रुचिस्तत्त्वानि प्रति येषां ते सम्यग्दृष्टिकाः, ते च मिथ्यात्वमोहनीयक्षयक्षयोपशमोपशमेभ्यो भवन्ति, तथा मिथ्या-विपर्यासवती जिनाभिहितार्थसार्थाश्रद्धानवती दृष्टि:-दर्शनं श्रद्धानं येषां ते मिथ्यादृष्टिकाः-मिथ्यात्वमोहनीयकर्मोदयादरुचितजिनव
दीप अनुक्रम [५१]
जन्मजराजीवनमरणरोहणाहारयोहदामयात् । रोगचिकित्सादिभिश्च नारीय सचेतनास्तरवः ॥ १॥ स्पृष्टप्ररोदिका स्पृष्टमात्रात् संकोचतः लिङ्गिवत् । आश्रयसंचारात व्यक्त वाहीविजानीहि (सचेतना:)॥२॥२सम्मादवच खापावोषसंकोचनादितोऽभिमताः । पकुलादयधशब्दादियिषयकालोपलम्भात् ॥101) बब्यादिले तुल्य जीवनभसोः खभावतो भेदः । जीवाजीयादिगतो यथा तथा भव्यतरनिशेषः ॥१॥
॥३०॥
| पृथ्वी आदि पञ्च स्थावरानाम जिवत्वस्य सिध्धि:
~634