________________
आगम
(०३)
प्रत
सूत्रांक
[५१]
दीप
अनुक्रम [५१]
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ २९ ॥
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः )
मूलं [५१]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [१], उद्देशक [-], मुनि दीपरत्नसागरेण संकलित ..... ..आगमसूत्र [०३ ], अंग सूत्र [०३]
--------
EcationEAL
नारक- देव सिध्धि:
-
पुण्यफलवत् इत्यसिद्धो दृष्टान्तः, अत्रोच्यते, देव इति सार्थकं पदं व्युत्पत्तिमच्छुद्धपदत्वाद्, घटाभिधानवदिति, ततः सन्ति देवा इति प्रत्येतव्यम्, अथ मनुष्येण गुणर्द्धिसंपन्नेनार्थवद् भविष्यति देवपदमिति न विवक्षितदेवसिद्धिरिति, अत्रोच्यते, यदिदं नरविशेषे देवत्वं तदौपचारिकम्, उपचारश्च तथ्यार्थसिद्धौ सत्यां भवति, यथा निरुपचरितसिंहसद्भावें माणवके सिंहोपचार इति, आह च - "देवत्तिसत्थयमिदं सुद्धत्तणओ घडाभिहाणं व अह व मती मणुओ चिय देवो गुणरिद्धिसंपन्नो ॥ १ ॥ तं न जओ तच्चरथे सिद्धे उवयारओ मया सिद्धी । तच्चत्थसीह सिद्धे माणव सीहोवयारोग्य ॥२॥” इति अपि च- "देवेसुं न संदेहो जुत्तो जं जोइसा सपच्चक्खं । दीसंति तकयाविय उवधायाणुग्गहा जगओ ॥ १ ॥ आलयमेतं च मई पुरं च तव्यासिणो तहवि सिद्धा । जे ते देवति मया न य निलया निश्चपडिण्णा ॥ २ ॥ को जाइ व किमेयंति होज णिस्संसयं विमाणाइ । रयणमयनभोगमणादिह जह विज्जाहरादीणं ॥ २ ॥” इति तेषामसुरादिविशेषः पुनराप्तवचनादवसेय इति । अथ पृथिव्यप्तेजोवायुवनस्पतिकायिकाः कथमिह जीवत्वेन प्रतिपत्तव्याः १, उच्छासादिप्राणिधर्माणां तेष्वप्रतीयमानत्वाद्, अत्रोच्यते, आप्तवचनादनुमानतश्च तत्राप्तवचनमिदमेव, अनुमानं खिदं-वनस्पतयो
१ देव इति सार्धकमिदं शुद्ध (पद) त्वात् घटाभिधानमिव। अथ च मतिर्मनुजचैव देवो गुणसंपन्नः ॥ १ ॥ तत्र यतस्तभ्यार्थे सिद्धे उपचारतो मता सिद्धिः । तथ्यार्थसिद्धे सिद्धे माणवके सिंहोपचारयत् ॥ २ ॥ २ देवेषु न संदेहो युक्तो वत् ज्योतिष्काः खप्रत्यक्षेण यन्ते तत्कृता अपि चोपपातानुग्रहा जगतः ॥ १ ॥ आल्यमात्रं च मतिः पुरमिव तद्वासिनः तथापि विद्धाः । ये ते देवा इति मता न च निलया नित्यं प्रतिशून्याः ॥ २ ॥ को जानाति किमेतदिति भवेत् , निस्त विमानादि रत्नमयनभोगमनादिह यथा विद्याधरादीनाम् ॥ ३ ॥
1
For Parts Only
~ 61~
१ स्थानाध्ययने नारकदेवसिद्धिः
॥ २९ ॥
yor