________________
आगम
(०३)
प्रत सूत्रांक
[५१]
दीप
अनुक्रम [५१]
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः )
मूलं [ ५९ ]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [१], उद्देशक [-], मुनि दीपरत्नसागरेण संकलित ..... ..आगमसूत्र [०३ ], अंग सूत्र [०३]
..........
-
चार्य - 'नेरेइया १ असुरादी १० पुढवाइ ५ बेइंदियादयो चेव ४ । नर १ वंतर १ जोतिसिय १ वेमाणी १ दंडओ एवं ॥ १ ॥" भवनपतयो दशधा - "असुरा नाग सुवण्णा विज्जू अग्गी य दीव उदही य दिसि पवणधणियनामा दसहा एए भवणवासि ॥ २ ॥” त्ति, एतदनुसारेण सूत्राणि वाच्यानि यावच्चतुर्विंशतितमं 'एगा वैमाणियाणं वग्गण त्ति, एष | सामान्यदण्डकः १। ननु नारकसत्तैव दुरुपपादा आस्तां तद्धर्म्मभूताया वर्गणाया एकत्वमनेकत्वं वेति, तथाहि न सन्ति नारकाः, तत्साधकप्रमाणाभावात्, व्योमकुसुमवत्, अत्रोच्यते, प्रमाणाभावादित्यसिद्धो हेतुः, तत्साधकानुमानसद्भा वात्, तथाहि विद्यमानभोक्तृकं प्रकृष्टपापकर्मफलं, कर्म्मफलत्वात् पुण्यकर्मफलवत्, न च तिर्यङ्नरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्, विशिष्टसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत्, आह च"पावफलरस पगिस्स भोइणो कम्मओवसेसव्य । संति धुवं तेऽभिमया नेरइया अह मई होज्जा ॥ १ ॥ अञ्च्चत्थदुक्खिया जे तिरियनरा नारगत्ति तेऽभिमया । तं न जओ सुरसोक्खप्पगरिससरिसं न तं दुक्खं ॥ २ ॥” ति, 'अवसेस व्वति यथा नारकेभ्योऽन्ये तिर्यङ्नरा इत्यर्थः अथ सुराणामपि विवादास्पदीभूतत्वात् विशिष्टसुरजन्मनिबन्धनप्रकृष्ट
,
Eucation and
१] नैरयिका अनुरादयः पृथ्यादयो द्वीन्द्रियादयचैव मरा व्यन्तरा ज्योतिका वैमानिका दण्डकचैवं ॥ १ ॥ २ असुरा नागाः सुपर्णा विद्युतः अनयथ द्वीपा उद्धयथ । दिशः पवनाः स्तनितनामानः दशभा एते भवनवासिनः ॥ १ ॥ २ पापफलस्य प्रष्टस्य भोगिनः कर्मस्या अवशेषा (प्रकृष्टपुष्यफला देवा इव सन्ति ध्रुवं तेऽभिमता नैरयिकाः अथ मतिर्भवेत् ॥ १ ॥ अत्यन्तदुःखिता मे हिमरा नारका इति तेऽभिगताः । तत्र यतः सुरसीययप्रकर्षसदृशं न तदुःखम् ॥ २ ॥
[४] सम्वस्थ प्र.
चतुर्विंशति दंडकः, तस्य भेदा:
For Pernal Use Only
~60~
৩
অ
nayor