________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-1, मूलं [११]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
स्थाना
प्रत
सुत्रांक
[५१]
SASCIRCTOCOCACACANCIACASS
दीप अनुक्रम [५१]
जस्स जति लेसाओ एए अह चउवीसदंडया ॥ एगा तित्थसिद्धाणं वग्गणा, एवं जाव एगा एकसिद्धाणं वग्गणा एगा
१ स्थानाअणिकासिद्धाणं वगणा एगा पढ़मसमयसिद्धार्ण वम्गणा एवं जाव अणंतसमयसिद्धाणं वग्गणा ।। एगा परमाणुपोग्गलार्ण
ध्ययने वग्गणा एवं जाव एगा अणंतपएसियाणं खंधाणं वग्गणा । एगा एगपएसोगाढाणं पोग्गलाणं वग्गणा जाब एगा असं
भव्यदृष्टिखेजपएसोगाढाणं पोग्गलाणं वग्गणा । एगा एगसमयठितियाणं पोग्गलाणं वग्गणा जाव असंखेजसमयठितियाणं पोग्ग
पक्षलेश्यालाणं वग्गणा । एगा एगगुणकालगाणं पोग्गलाणं वग्गणा, जाव एगा असंखेज एगा अणंतगुणकालगाणं पोग्गलाणं व
सिद्धपरगणा । एवं वण्णा गंधा रसा फासा भाणियचा जाब एगा अणंतगुणलुक्खाणं पोग्गलाणं धग्गणा । एगा जहन्नपएसि
माणवः याणं संधाणं वगणा एगा उकस्सपएसियाणं खंधाणं वग्गणा एगा अजहन्नुकस्सपएसियाणं संधाणं पागणा एवं जहन्नीगाहणयाणं उकोसोगाहणगाणं अजहब्रुकोसोगाहणगाणं जहन्नठितियाणं उचास्सठितीयाणं अजहनुकोसठितियाणं जहनगुणकालगाणं उकस्सगुणकालयाणं अजहन्नुकस्सगुणकालगाणं एवं वणगंधरसफासाणं वगणा भाणियबा, जाव एगा
अजहबुकस्सगुणलुक्खाणं पोग्गलाण वग्गणा ।। (सू० ५१) 3. तत्र 'नेरइयाण ति निर्गतम्-अविद्यमानमयम्-इष्टफलं कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिकाः-क्लिष्टसत्त्ववि-13
शेषाः, ते च पृथिवीप्रस्तटनरकावासस्थितिभव्यत्वादिभेदादनेकविधास्तेषां सर्वेषां वर्गणा वर्गः समुदायः, तस्याश्चैकत्वं सर्वत्र नारकत्वादिपर्यायसाम्यादिति । तथा असुराश्च ते नवयौवनतया कुमारा इव कुमाराओत्यसुरकुमारास्तेपामेका व-100 गणेति, 'चउवीसदंड'त्ति चतुर्विंशतिपदप्रतिबद्धो दण्डको वाक्यपद्धतिश्चतुर्विंशतिदण्डका, स इह वाच्य इति शेषः, स|४||
CCCCCCCC
| चतुर्विंशति दंडकः, तस्य भेदा:
~59~