________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-1, मूलं [११]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
[५१]
दीप अनुक्रम [५१]
ग्गणा एगा मिच्छरिष्टियाणं वग्गणा एगा सम्मामिच्छहिडिवाणं वग्गणा । एगा सम्मदिहियाण रझ्याणं वग्गणा एगा मिच्छद्दिहियाणे णेरइयाणं वग्गणा एगा सम्ममिच्छहिटियाणं णेरइयाणं वग्गणा, एवं जाव थणियकुमाराणं वगणा । एगा मिच्छादिवियाणं पुढविकाइयाणं वग्गणा एवं जाव वणस्लइकाइयाणं । एगा सम्मदितियाण बेइंदियाणं वग्गणा एगा मिकछद्दिट्ठियाणं वेइंदियाणं वग्गणा, एवं तेइंदियाणंपि चरिदियाणवि । सेसा जहा नेरइया जाव एगा सम्ममिच्छरिडियाणं वेमाणियाणं वग्गणा ॥ एगा कण्हपक्खियाणं वग्गणा, एगा सुझपक्खियाणं वग्गणा, एगा कण्हपक्खियाणं
रइयाणं वग्गणा, एगा मुक्कपक्खियाणं णेरइयाणं वग्गणा, एवं चवीसदंडओ भाणियब्यो । एगा कण्हलेसाणं वगणा एगा नीललेसाणं वग्गणा एवं जाव सुक्कलेसाणं वग्गणा, एगा कण्हलेसाण नेरइयाणं वग्गणा जाव काउलेसाणं णेरझ्याण वग्गणा, एवं जस्स जइ लेसाओ, भवणवइयाणमंतरपुढविआउवणस्सइकाइयाणं च चत्तारि लेसाओ तेउवाउबेइंदियतिईविभपरिदियाणं तिन्नि लेसाओ, पंचिदियतिरिक्खजोणियाणं मणुस्साणं छल्लेसाओ, जोतिसियाणं एगा तेउलेसा, वेमाणियाण तिन्नि उपरिमलेसाओ । एगा कण्हलेसाणं भवसिद्धियाणं वग्गणा, एवं छमुवि लेसासु दो दो पयाणि भाणियच्याणि । एगा कण्हलेसाणं भवसिद्धियाणं नरयाणं वग्गणा एगा कण्हलेसाणं अभवसिद्धिआणं णेरइयाणं वगणा एवं जस्स अति लेसाओ तस्स तति भाणियवाओ जाव माणियाणं । एगा कण्हलेसाणं सम्मदिहिआणं वग्गणा, एगा कण्हलेसाणं मिच्छदिहियाणं वगणा, एगा कण्हलेसाणं सम्मामिच्छद्दिहियाणं वगणा, एवं छमुवि लेसासु जाव वेमाणियाणं जेसि जदि विट्ठीओ। एगा कण्हलेसाणं कण्हपक्खियाणं वग्गणा, एगा कण्हलेसाणं सुकपक्खियाणं बग्गणा, जाव वेमाणियाण
~58~