________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति
स्थान [9], उद्देशक [२], मूलं [४१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
CCCC
प्रत सूत्रांक [४१३] दीप अनुक्रम [४५१]
त्यादि विशेषणोपादानाद्वा यथा महार्णवा इति, तत्र महार्णव इव या बहूदकत्वात् महार्णवगामिन्यो वा यास्ता वा महार्णवा महानद्यो-गुरुनिम्नगा: अन्तः-मध्ये मासस्य द्विकृत्वो वा द्वौ वारौ विकृत्वो वा-त्रीन्वारान् उत्तरीतु-लकयितुं बाहुजादिना सन्तरीतुं-साङ्गत्येन नावादिनेत्यर्थः लवयितुमेव, सकृद्वोत्तरीतुमनेकशः सन्तरीतुमिति, अकल्प्यता | चात्मसंयमोपघातसम्भवात् शबलचारित्रभावाद्, यत आह-"मासम्भंतर तिन्नि दगलेवा उ करेमाणे"त्ति [मासान्त|खीणि दकलेपनानि नाभिप्रमाणजलोत्तरणानि कुर्वन् ] [उदकलेपो-नाभिप्रमाणजलावतरणमिति > इह सूत्रे कल्प
भाष्यगाथा-"इमउत्ति सुत्तउत्ता १ उद्दिढ नईओ २ गणिय पंचेव ३ । गंगादि बजियाओ ४ बहृदय महनवाओ | |य ५ ॥१॥ पंचण्हं गहणेणं सेसावि उ सूइया महासलिला ॥” इति, [इमा इति सूत्रोक्ता उद्दिष्टा नद्यः गणिताः पंचैव व्यंजिताः गंगादिकाः बहुदका महार्णवाः ॥१॥ पंचानां ग्रहणेन शेषा अपि महासलिलाः सूचिताः] प्रत्यपायाश्चेह"ओहारमगराइया, घोरा तत्थ उ सावया । सरीरोवहिमाईया, णावातेणा व कत्थई ॥१॥" इति, [अपहारः (मत्स्यः) मकरादिका घोरास्तत्र श्वापदाः एवं शरीरोपधिस्तेना वा नौस्तेना वा कुत्रचित् ॥१॥] अपवादमाह-पंचेत्यादि, भये-राजप्रत्यनीकादेः सकाशादुपध्याद्यपहारविषये सति १ दुर्भिक्षे वा-भिक्षाऽभावे सति २,'पब्वहेजत्ति प्रन्यथते-k बाधते अन्तर्भूतकारितार्थत्वाद्वा प्रवाहयेत् कश्चित् प्रत्यनीकः, तत्रैव गङ्गादौ प्रक्षिपेदित्यर्थः ३ 'दओघंसि'त्ति उदकौघे वा गङ्गादीनामुन्मार्गगामित्वेनागच्छति सति तेन प्लाव्यमानानामित्यर्थः, महता च आटोपेनेति शेषः ४, 'अणारिएसुत्ति विभक्तिव्यत्ययादनार्यः-म्लेच्छादिभिर्जीवितचारित्रापहारिभिरभिभूतानामिति शेषा, म्लेच्छेषु वा आगच्छस्विति |
50%
REmiratna
murary.org
~620~