________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति
स्थान [9], उद्देशक [२], मूलं [४१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
महाना
प्रत सूत्रांक [४१३] दीप अनुक्रम [४५१]
ट्पर्युषणा
श्रीस्थानाशेषः, एतानि पुष्टालम्पनानीति तत्तरणेऽपि न दोष इति, उक्तं च-"सालंबणो पडतोवि अप्पयं दुग्गमेऽवि धारेइ सूत्रइय सालंबणसेची धारेइ जई असढभावं ॥१॥ आलंबणहीणो पुण निवडइ खलिओ अहे दुरुत्तारे । इय निकारणसेवी
| उद्देशः २ पडइ भवोहे अगाहम्मि ॥२॥” इति, [पतन्नपि सालम्बन आत्मानं दुर्गमेऽपि धारयति एवं सालंबनसेवी यतिरश-HTS ठभावं धारयति ॥१॥ आलम्बनहीनः पुनः स्खलितोऽधो दुरुत्तरे निपतति एवं निष्कारणसेवी अगाधे भवौघे पतति |
तारेतरी॥३०९॥ ॥१॥] तथा, 'पढमपाउसंसित्ति इह आषाढश्रावणी प्रावृद्ध, आषाढस्तु प्रथमप्रावृट, ऋतूनां वा प्रथमेति प्रथ-15 मप्रापृट् , अथवा चतुर्मासप्रमाणो वर्षाकालः प्रावृडिति विवक्षितः, अत्र सप्ततिदिनप्रमाणे प्रावृषो द्वितीये भागे तावन्न |
प्रथमप्रावृकल्पत एवं गन्तुं, प्रथमभागेऽपि पञ्चाशद्दिनप्रमाणे विंशतिदिनप्रमाणे वा न कल्पते जीवव्याकुलभूतत्वाद्, उक्तंच
विहारेतरौ | "एत्थ य अणभिग्गहियं वीसइराई सवीसयं मासं । तेण परमभिग्गहियं गिहिनायं कत्तियं जाव ॥१॥"त्ति, [विंशति |
सू०४१२रात्रिंदिवानां सविंशतिरात्रिंदिवं मासं । अत्रानभिगृहीतं ततः परमभिगृहीतं गृहिज्ञातं कार्तिकं यावत् ॥१॥] अनभिगृहीत-अनिश्चितमशिवादिभिनिर्गमभावाद, आह च-"असिवादिकारणेहिं अहवा वासं न सुद्द आरद्धं । अभिव-IN
द्वियंमि वीसा इयरेसु सवीसई मासो ॥१॥” इति, [अशिवादिभिः कारणैरथवा वर्षणं न सुष्टु आरब्धं । अभिवर्द्धिते दाविंशतिः इतरेषु सविंशतिर्मासः॥१॥] यत्र संवत्सरे अधिकमासो भवति तत्र आषाड्या विंशतिदिनानि यावदनभि-| Vाहिक आबासोऽन्यत्र सविंशतिरावं मास-पचाशतं दिनानीति, अत्र चैते दोषा:-"छक्कायविराहणया आवडणं विस-1
मखाणुकंटेसु । वुज्क्षण अभिहण रुक्खोल्लसावए तेण उवचरए ॥ १॥ अक्खुन्नेसु पहेसु पुढवी उदगं च होइ दुविहूं तु।
JMEauratani
CAMumtaram.org
~621~