________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति
स्थान [१], उद्देशक [२], मूलं [४१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थानागसूत्र
५ स्थाना. उद्देशः२
वृत्तिः
महानद्यु
प्रत सूत्रांक [४१२]
%2-%
तारेतरी
॥३०८॥
प्रथमप्राबृ
पर्युषणा
दीप
*
उक्तः प्रथमोदेशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरोद्देशके विविधा जीववक्तव्यतोक्का इहापि सैवोच्यत इत्येवमभिसम्बन्धस्यास्येदमादिसूत्रम्
नो कप्पइ निगंयाण पा निगंथीण वा इमाओ उदिवाओ गणियाओ वितंजितातो पंच महष्णवातो महाणदीओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए था, तं०-गंगा जउणा सरऊ एरावती मही, पंचर्हि ठाणेहिं कप्पति, तं०-भसि वा १ दुभिक्खंसि वा २ पम्बहेज व णे कोई ३ दोघंसि वा एजमाणसि महता वा ४ अणारितेसु ५। (सू०४१२) णो कप्पइ णिग्गंधाण वा णिमाथीण वा पदमपाउसंसि गामाणुगामं दूइजित्तए, पंचहि ठाणेहिं कप्पा, तं०-भयंसि वा दुभिक्खंसि वा जाव महता वा अणारितेहिं ५ । वासावासं पञ्जोसविताणं णो कप्पइ णिगंयाण या २ गामाणुगामं दूइजित्तए, पंचहि ठाणेहिं कप्पइ, तं०-णाणट्टयाए बसणवाए चरि
सट्टयाए आयरियउवज्झाया वा से बीसुंभेजा आयरितउज्झायाण वा बहिता वेआवञ्चं करणताते (सू०४१३) अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-पूर्वसूत्रे केवलिनिग्रन्थगतं वस्तूक्तमिह तु छद्मस्थनिम्रन्थगतं तदुच्यत इत्येबमस्यारागर्भसूत्रादू अन्येषां च सम्बन्धानां नो कप्पईत्यादीनां व्याख्या सुकरैव, नवरं 'नो कप्पा'त्ति न कल्पन्ते-न युज्यन्ते, एकवचनस्य बहुवचनार्थत्वात् 'वत्थगन्धमलङ्कार'मित्यादाविवेति, निर्गता ग्रन्धादिति निर्ग्रन्थाः-साधवस्तेषां, |तथा निग्रन्थीनां-साध्वीनां, इह प्रायस्तुल्यानुष्ठानत्वमुभयेषामपीतिदर्शनार्थी वाशब्दो, 'इमा' इति वक्ष्यमाणनामतः प्रत्यक्षासन्ना उद्दिष्टाः-सामान्यतोऽभिहिता यथा महानद्य इति गणिताः यथा पञ्चेति व्यजिता-व्यक्तीकृताः यथा गो
विहारेतरी सू०४१२
अनुक्रम [४५०
22
॥३०८॥
| अथ पंचम स्थानस्य द्वितीयो उद्देशक: आरब्ध:
~619~