________________
आगम
(०३)
प्रत
सूत्रांक
[४११]
गाथा
||2-3||
दीप
अनुक्रम [ ४४५
-४४९]
मुनि दीपरत्नसागरेण संकलित
स्था० ५२
Jan Eratury in
“स्थान” - अंगसूत्र-३ (मूलं + वृत्ति
उद्देशक [१], आगमसूत्र [०३], अंग सूत्र
स्थान [५],
धाक्षरार्थो वक्तव्यः, सूत्राभिलापस्त्वाद्यसूत्रद्वयस्य साक्षादर्शित एव इतरेषां त्वेवं- 'सीयले णं अरहा पंचपुण्यासाढे होरथा, तंजहा-पुण्यासादाहिं चुए चइता गन्भं वकते, पुण्यासाढाहिं जाए' इत्यादि, एवं सर्वाण्यपि इति व्याख्या त्वेवं - पुष्पदन्तो-नवमतीर्थकरः आनतकल्पादेकोनविंशतिसागरोपमस्थितिकात् फाल्गुनबहुलनवम्यां मूलनक्षत्रे च्युतश्रयुत्वा काकन्दीनगर्यो सुग्रीवराजभार्यायाः रामाभिधानाया गर्भत्वेन व्युत्क्रान्तः १, मूलनक्षत्रे मार्गशीर्षबहुलपञ्चम्यां जातः, तथा मूल एव ज्येष्ठशुद्धप्रतिपदि मतान्तरेण मार्गशीर्षबहुलषष्ठयां निष्क्रान्तः, तथा मूल एवं कार्त्तिकशुद्धतृतीयायां केवलज्ञानमुखभं, तथा अभ्वयुजः शुद्धनवम्बामादेशान्तरेण वैशाखबहुलपष्ठयां निर्वृत इति २ तथा शीतलो| दशमजिनः प्राणतकल्पाद्विंशतिसागरोपमस्थितिकाद्वैशाखबहुलषष्ठयां पूर्वाषाढा नक्षत्रे च्युतः च्युत्वा च भहिलपुरे दृढरथनृपतिभार्याया नन्दाया गर्भतथा व्युत्क्रान्तः, तथा पूर्वाषाढास्वेव माघवहुलद्वादश्यां जातः, तथा पूर्वाषाढास्थेव माघ बहुउद्वादश्यां निष्क्रान्तः, तथा पूर्वाषाढास्वेव पौषस्य शुद्धे मतान्तरेण बहुले पक्षे चतुर्दश्यां ज्ञानमुत्यन्नं, तथा तत्रैव नक्षत्रे श्रावणशुद्धपञ्चम्यां मतान्तरेण श्रावणबहु द्वितीयायां निर्वृत इति, एवं गाथात्रयोक्तानां शेषाणामपि सूत्राणां प्रथमानुयोग पदानुसारेणोपयुज्य व्याख्या कार्या, नवरं चतुर्द्दशसूत्रे अभिलापविशेषोऽस्तीति तद्दर्शनार्थमाह'समये' त्यादि, हस्तोपलक्षिता उत्तरा हस्तो बोत्तरो यासां ता हस्तोत्तराः-उत्तराः फाल्गुन्यः, पञ्चसु यवनगर्भहरणादिषु हस्तोत्तरा यस्य स तथा 'गर्भात' गर्भस्थानात् 'गर्भ'न्ति गर्भे गर्भस्थानान्तरे संहृतो नीतः, निर्वृतस्तु स्वातिनक्षत्रे कार्त्तिकामावास्यायामिति ॥ इति पञ्चमस्थानकस्य प्रथमोदेशको विवरणतः समाप्तः ॥
अत्र पंचम स्थानस्य प्रथमो उद्देशकः परिसमाप्तः
मूलं [ ४१९] + गाथा १-३
[०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Parts Only
~618~
-
rary.org