SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिल स्थान [५], उद्देशक [१], मूलं [४११] + गाथा १-३ मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना सूत्रवृत्तिः ॥३०७॥ प्रत सूत्रांक [४११] गाथा ||१-३|| दीप अनुक्रम [४४५-४४९] पञ्चइए हत्युत्तराहि अणंते अणुत्तरे जाव केवलवरनाणदसणे समुप्पन्ने ॥ (सू० ४११) इति पंचमद्वाणरस पढ़मो ५ स्थाना० उहेसओ समत्तो॥ उद्देशः१ कण्ठ्यानि चैतानि नवरं पद्मप्रभा-ऋषभादिषु षष्ठः, पञ्चसु च्यवनादिदिनेषु चित्रा नक्षत्रविशेषो यस्य स पञ्चचित्रः पद्मप्रभाचित्राभिरिति रूक्या बहुवचनं, च्युतः-अवतीर्णः उपरिमोपरिमवेयकादेकत्रिंशत्सागरोपमस्थितिकात् च्युत्वा च 'गर्भ'ति दिस्थानगन्) कुक्षौ व्युत्क्रान्तः-उत्पन्नः, कौशाम्ब्यां धराभिधानमहाराजभार्यायाः सुसीमानामिकायाः माघमासबहुलषष्ठयां, 'कानि जातो गर्भनिर्गमनेन कार्तिकबहुलद्वादश्यां तथा मुण्डो भूत्वा केशकषायाद्यपेक्षया अगारान्निष्कम्यानगारिता-श्रमणतां | सू०४११ प्रवजितो-गतः अनगारितया वा प्रमजितः कार्तिकशुद्धत्रयोदश्यां, तथाऽनन्तं पर्यायानन्तत्वात् अनुत्तरं सर्वज्ञानोत्तमत्वात् नियाघातमप्रतिपातित्वात् निरावरणं सर्वथा स्वावरणक्षयात् कटकुड्याद्यावरणाभावाद्वा कृत्स्नं सकलपदाथे-11 विषयत्वात् परिपूर्ण स्वावयवापेक्षया अखण्डं पौर्णमासीचन्द्रबिम्बवत्, किमित्याह-केवलं ज्ञानान्तरासहायत्वात् संशुद्धत्वाद्वा अत एव वरं-प्रधानं केवलवरं ज्ञानं च-विशेषावभासं दर्शनं च-सामान्यावभासं ज्ञानदर्शनं तच्च तत्तञ्चेति केवलवरज्ञानदर्शनं समुत्पन्न-जातं चैत्रशुद्धपञ्चदश्यां, तथा परिनिर्वृतो-निर्वाणं गतः मार्गशीर्षबहुलैकादश्यामादेशान्तरेण फाल्गुनबहुलचतुयामिति । 'एवं चेव'त्ति पद्मप्रभसूत्रमिव पुष्पदन्तसूत्रमण्यध्येतव्यं, "एवं' अनन्तरोक्तस्वरूपेण एतेन-अनन्तरत्वात् प्रत्यक्षेणाभिलापेन सूत्रपाठेनेमास्तिस्रः सूत्रसङ्ग्रहाणगाथा अनुगन्तव्या:-अनुसत्तेव्याः, शेषसूत्राभिलापनिष्पादनार्थं 'पउमप्पभस्से त्यादि, तत्र पद्मप्रभस्य चित्रानक्षत्रं च्यवनादिषु पञ्चसु स्थानकेषु भवतीत्यादि गा ॥३०७॥ -4444 ~617~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy