SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [५], उद्देशक [१], मूलं [४१०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१०] दीप अनुक्रम [४४४] विकल्पितं धूमादिकं जानाति केवलितया योऽनुमानाव्यवहारित्वात् सोऽहेतुरेव, एवं यः पश्यतीत्यादि, तथा अहेर्नु निर्हेतुकमनुपक्रमत्वात् केवलिमरणमनुमानाव्यवहारिवान्धियते-यात्यसावहेतुः पञ्चमः, एते पश्चापीह स्वरूपत उक्ताः, । एवं तृतीयान्तसूत्रमप्यनुसर्तव्यमिति ८ गमनिकामात्रमेतत्, तत्त्वं तु बहुश्रुता विदन्तीति । तथा न सन्त्युत्तरागणि-प्रधानानि येभ्यस्तान्यनुत्तराणि, यथास्वं सर्वथाऽऽवरणक्षयात् , तत्राद्ये ज्ञानदर्शनावरणक्षयाद्, अनन्तरे मोहक्षयात् , तपसश्चारित्रभेदत्वात् , तपश्च केवलिनामनुत्तरं शैलेश्यवस्थायां शुक्लध्यानभेदस्वरूप, ध्यानस्याभ्यन्तरतपोभेदत्वात् । वीर्यं तु वीर्यान्तरायक्षयादिति ९ । केवल्यधिकारात् तीर्थकरसूत्राणि चतुर्दश, पउभपहे णमरहा पंचचित्ते हुस्था, तं०--चित्ताहिं चुते चइत्ता गम्भं वकंते चित्ताहिं जाते वित्ताहि मुंडे भवित्ता अगाराओ अणगारित पन्वइए चित्ताहिं अणते अणुत्तरे णिवाघाए णिरावरणे कसिणे पडिपुग्ने केवलपरनाणदसणे समुष्पन्ने चित्ताहिं परिणिचुते, पुष्पदंते णं अरहा पंचमूले हुत्या, मूलेणं चुते चइत्ता गम्भं वकते, एवं चेव एवमेतेणं अभिलावेणं इमातो गाहातो अणुगंतव्बातो, पउमप्पभस्स चिचा १ मूले पुण होइ पुष्पदंतस्स २ । पुवाई आसाढा ३ सीयलस्सुत्तर विमलस्स भदवसा ४ ॥ १॥ रेवतिता अणंतजिणो ५ पूसो धम्मस्स ६ संतिणो भरणी ७ । कुंथुस्स कत्तियाओ ८ अरस्स तह रेवतीतो य ९॥२ ।। मुणिसुव्वयस्स सवणो १० आसिणि णमिणो ११ य नेमिणो चित्ता १२ । पासस्स विसाहाओ १३ पंच व हत्थुत्तरो बीरो १४ ।। ३ ।। समणे भगवं महावीरे पंचहत्थुसरे होत्या हत्थु'त्तराहिं चुए चइत्ता गम्भं वकते हत्धुत्तराहिं गब्भाओ गभं साहरिते हत्थुत्तराहिं जाते हत्युत्तराहिं मुंडे भवित्ता आव REaratinaina ~616~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy