SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [9], उद्देशक [१], मूलं [४०९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०९] दीप श्रीस्थाना-दालयति 'विच्छिनत्ति' विच्छिन्नं करोति, दूरे व्यवस्थापयतीत्यर्थः, अथवा वस्त्रमीपच्छिनत्ति आच्छिनत्ति, विशेषेण ५ स्थाना० सूत्र । छिनत्ति विच्छिनत्ति, भिनत्ति-पात्रं स्फोटयति अपहरति-चोरयति, वाशब्दाः सर्वे बिकल्पार्था इत्येक परीषहादिसह- उद्देशः१ वृत्तिः नालम्बनस्थानं, इदं चाक्रोशादिक, इह प्राय आक्रोशवधाभिधानपरीषहद्वयरूपं मन्तव्यमुपसर्गविवक्षायां तु मानुष्यक- छमस्थके प्राद्वेषिकाद्युपसर्गरूपमिति १। तथा यक्षाविष्टो-देवाधिष्ठितोऽयं तेनाक्रोशतीत्यादि द्वितीयं २, तथा अयं हि परीषहो-18 वेलिपरिH०५॥ पसर्गकारी मिथ्यात्वादिकर्मवशवत्ती 'ममं च ण'ति मम पुनस्तेनैव-मानुष्यकेण भवेन-जन्मना वेद्यते-अनुभूयते पहाः यत्तत्तद्भववेदनीयं कर्म उदीर्ण भवति-अस्ति तेनैष मामाकोशतीत्यादि तृतीयं ३, तथा एप बालिशः पापाभीतत्वा- सू०४०९ करोतु नामाकोशनादि मम पुनरसहमानस्य 'किं मन्नेत्ति मन्ये इति निपातो वितार्थः 'कज्जइ'त्ति सम्पद्यते, इह वि-18 निश्चयमाह-एगंतसो त्ति एकान्तेन सर्वथा पापं कर्म-असातादि क्रियते' संपद्यत इति चतुर्थ, तथा अयं तावत् * पापं बनाति मम चेदं सहतो निर्जरा क्रियत इति पञ्चमं, 'इचेएही'त्यादि निगमनमिति, शेषं सुगर्म। छद्मस्थविपर्ययः | केवलीति तत्सूत्रं, तत्र च क्षिप्तचित्तः-पुत्रशोकादिना नष्टचित्तः, दृप्तचित्ता-पुत्रजन्मादिना दर्पवञ्चित्त उन्मत्त एवेति, मां च सहमानं दृष्ट्वा अन्येऽपि सहिष्यन्ति, उत्तमानुसारित्वात् प्राय इतरेषां, यदाह-"जो उत्तमेहिं मग्गो पहओ सो * दुकरो न सेसाणं । आयरियमि जयंते तयणुचरा केण सीपज्जा?॥१॥" इति, [यो मार्ग उत्तमैः प्रहतः स शेषाणां न दुष्करः आचार्ये यतमाने तदनुचराः केन सीदेयुः ॥१॥] 'इच्चेएही त्याद्यत्रापि निगमनं, शेष सुगममिति । छद्म दा॥३०५। द स्थकेवलिनोरनन्तरं स्वरूपमुक्तमिदानीमपि तयोरेव तदाह अनुक्रम [४४३] ~613~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy