SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [ ४०९ ] दीप अनुक्रम [ ४४३ ] Education “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [ ४०९ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [५], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा ३ ममं च णं तमववेयणिले कम्मे उदिने भवति तेण मे एस पु. रिसे जाव अवहरति वा ४ ममं च णं सम्मं सहमाणं सममाणं तितिक्खमाणं अहियासेमाणं पासेत्ता बहवे अनेछमत्था समणा णिग्गंथा उदिने २ परीसहोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति ५, इथेतेहिं पंचहि ठा हिं केवली दिने परीसहोवसग्गे सम्म सहेजा जाब अहिया सेना ( सू० ४०९ ) • स्फुटं, किन्तु छाद्यते येन तच्छद्म-ज्ञानावरणादिघातिकर्म्मचतुष्टयं तत्र तिष्ठतीति छद्मस्थः सकपाय इत्यर्थः उदीर्णान- उदितान् परीषहोपसर्गान् अभिहितस्वरूपान् सम्यक् - कषायोदय निरोधादिना सहेत भयाभावेनाविचलनाद् भटं भटवत् क्षमेत क्षान्त्या तितिक्षेत अदीनतया अभ्यासीत परीपहादावेवाधिक्येनासीत न चलेदिति, उदीर्ण-उदितं प्रबलं वा कर्म्म - मिथ्यात्वमोहनीयादि यस्य स उदीर्णकम्म खलुर्वाक्यालङ्कारे अयं प्रत्यक्षः पुरुषः उन्मत्तको-मदिरादिना वितचित्तः स इव उन्मत्तकभूतो, भूतशब्दस्योपमानार्थत्वात्, उन्मत्तक एव वा उन्मत्तकभूतो भूतशब्दस्य प्रकृत्यर्थत्वात् उदीर्णकम्म यतोऽयमुन्मत्तकभूतः पुरुषः तेन कारणेन 'में' इति मां एषः- अयमाक्रोशति शपति अपहसतिउपहासं करोति अपघर्षति वा अपघर्षणं करोति निश्छोटयति-सम्बन्ध्यन्तरसम्बद्धं हस्तादौ गृहीत्वा बलात् क्षिपति निर्भर्त्सयति दुर्वचनैः बध्नाति रज्यादिना रुणद्धि कारागारप्रवेशादिना छवेः-शरीरावयवस्य हस्तादेः छेदं करोति मरणप्रारम्भः प्रमारो-मूर्च्छाविशेषो मारणस्थानं वा तं नयति-प्रापयतीति अपद्वापयति-मारयति अथवा प्रमारं मरणमेव 'उचद्दवेइति उपद्रवयति उपद्रवं करोतीति, पतग्रहं पात्रं कम्बलं प्रतीतं पादमोञ्छनं-रजोहरणं आच्छिनत्ति-बलादु छद्मस्थ, उदीर्णकर्मा, पतद्ग्रह, पादप्रछन आदि शब्दानाम् व्याख्या For Penal Use On ~612~ Planetary org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy