SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [ ४०८ ] दीप अनुक्रम [ ४४२ ] "स्थान". अंगसूत्र - ३ ( मूलं + वृत्तिः ) स्थान [५], उद्देशक [1] मुनि दीपरत्नसागरेण संकलित .... ..आगमसूत्र [०३ ], अंग सूत्र [०३] मूलं [ ४०८ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रीस्थानाङ्गसूत्रवृत्तिः ॥ ३०४ ॥ Educationa *******... - 'पाहणाउ'सि उपानही, वालव्यजनी चामरमित्यर्थः श्रूयते च - "अवणे पंच ककुहाणि जाणि रायाण चिंधभूयाणि । खग्गं छत्तोवाणह मउडं तह चामराओय ॥ १ ॥” इति [ खङ्गं छत्र उपानही मुकुटं तथा चामराणि पंचापनयति यानि राज्ञः चिह्नभूतानि ॥ १ ॥ ] अनन्तरोदितककुदयोग्य श्चैश्याकादिप्रव्रजितः सरागोऽपि सन् सत्त्वाधिकत्वाद्यानि वस्तून्यालम्ब्य परीषहादीनपगणयति तान्याह पंचहि ठाणे मत्थे णं उदिने परिस्सहोवसम्गे सम्मं सहेजा खभेजा तितिक्खेजा अहियासेज्जा, सं०-उदिनकम्मे खलु अयं पुरिसे उम्मत्तगभूते, तेण मे एस पुरिसे अकोसति वा अवहसति वा णिच्छोदेति वा णिज्भंछेति वा बंधति वारंभति वा छविच्छेतं करेति वा पमारं वा नेति उदवेइ वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंणमच्छदति वा विच्छिदति वा दिति वा अवहरति वा २ अक्खातिट्टे खलु अयं पुरिसे, तेणं मे एस पुरिसे अकोसति वा तहेब जाव अवहरति वा २, ममं च णं तब्भववेयणिले कम्मे उतिने भवति, तेण मे एस पुरिसे अकोसति वा जाव अवहरति वा ३, ममं च णं सम्मम सहमाणस्स अखममाणस्स अतितिक्यमाणस्स अणधितासमाणस्स कि भन्ने कज्जति १, एगंतसो मे पावे कम्मे कज्जति ४, ममं च णं सम्मं सहमाणस्स जाव अहिया सेमाणस्स किं मने कज्जति ?, एगंतसो मे णिज्जरा कति ५, इथेतेहिं पंचहि ठाणेहिं छमत्थे उदिने परीसहोवसग्गे सम्मं सहेजा जाव अहियासेजा। पंचहि ठाणेहिं केवली उदिने परीसहोवसम्मे सम्मं सहेजा जाव अहियासेना, सं०-- खितचित्ते खलु अतं पुरिसे तेण मे एस पुरिसे अक्कोसति वा तब जाव अवहरति वा १ दित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा० २ जक्खातिट्टे खलु For Parts Only ~ 611~ ५ स्थाना० उद्देशः १ छद्मस्थके वेलिपरि पहाः सू० ४०९ ॥ ३०४ ॥ any org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy