SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [9], उद्देशक [१], मूलं [४००] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०३], अंग सूत्र - [0] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: सूत्रवृत्तिः ॥ ३०१॥ प्रत सूत्रांक [४००] दीप अनुक्रम [४३४] नुप्रवाचयिता भवति-न पाठयतीत्यर्थः इति तृतीयं, काले अनुप्रवाचयितेत्युक्तं तत्र गाथाः-“कालकमेण पत्तं संव- ५स्थाना च्छरमाइणा उजं जंमि । तं तंमि चेव धीरो वाएजा सो य कालोऽयं ॥१॥ तिबरिसपरियागरस उ आयारपकप्प- उद्देशः१ नाममज्झयणं । चउवरिसस्स य सम्म सूयगडं नाम अंगति ॥ २॥ दसकप्पथ्यवहारा संवच्छरपणगदिक्खियस्सेव ।। विसंभोगठाणं समवाओऽविय अंगे ते अट्ठवासस्स ॥ ३॥ दसवासस्स विवाहो एक्कारसवासयस्स य इमे उ । खुड्डियविमाणमाई | पाराञ्चिते अज्झयणा पंच नायब्वा ॥ ४ ॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उट्ठाणसुयाइया व्युद्हेत| चउरो ॥ ५॥ चोदसवासस्स तहा आसीविसभावणं जिणा बिन्ति । पन्नरसवासगरस य दिहीविसभावणं तहय ॥६॥ रौ निषसोलसवासाईसु य एकोत्तरवुडिएसु जहसंखं । चारणभावणमहासुविणभावणा तेयगनिसग्गा ॥७॥ एगूणवीसवासगस्स द्यावे उ दिद्विवाओ दुवालसममंग । संपुष्णवीसबरिसो अणुवाई सब्वसुत्तस्स ॥८॥"त्ति, [संवत्सरादिना कालक्रमेण यस्मिन् सू०३९८यदेव प्राप्तं तत्तस्मिन्नेव धीरो वाचयेत् सोऽयं कालः ॥१॥ त्रिवर्षपर्यायकस्याचारप्रकल्पनामाध्ययनं चतुर्वस्य च सूत्र-18/ ३९९. कृनामाङ्गमिति सम्यग्वाचयेत् ॥ २॥ दशाकल्पव्यवहाराः संवत्सरपंचकदीक्षितस्यैव स्थानांर्ग समवायोऽपि ते अष्टवर्ष-| ४०० स्यांगे ॥३॥ दशवर्षस्य विवाहः एकादशवर्षस्यमानि शुलकविमानप्रविभक्त्यादीन्यध्ययनानि पंच ज्ञातव्यानि ॥४॥ द्वादशवर्षस्य तथाऽरुणोपपातादीनि पंचाध्ययनानि त्रयोदशवर्षस्य तथोत्थानश्रुतादिकानि चत्वारि ॥५॥ चतुर्दशवर्षस्याशीविषभावनां जिना अवन्ति पंचदशवर्षकस्य च दृष्टिविषभावनां तथा च ॥६॥षोडशवर्षादिषु चैकैकोत्तरवर्धितेषु यथासंख्य चारणभावनां महास्वामभावनां तेजीनिसर्ग ॥७॥ एकोनविंशतिकस्य तु दृष्टिवादो द्वादशममंग संपूर्णविं CCCALSO ACANCE ॥३०१॥ FmPanaswantheontr ~605~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy