SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [ ४०० ] दीप अनुक्रम [४३४] स्था० ५१ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [५], उद्देशक [१], मूलं [ ४०० ] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः शतिवर्षोऽनुपाती सर्वश्रुतस्य ॥ १ ॥ ] तथा स एव ग्लान शैक्षवैयावृत्यं प्रति न सम्यक् स्वयमभ्युत्थाता - अभ्युपगन्ता भवतीति चतुर्थ, तथा स एव गणं अनापृच्छय चरति-क्षेत्रान्तरसङ्क्रमादि करोतीत्येवंशीलोडनापृच्छयचारी, किमुक्तं भवति ?-नो आपृच्छयचारीति पथमं विग्रहस्थानं । एतदेव व्यतिरेकेणाह-अविग्रहसूत्रं गतार्थं । निषयासूत्रे निषदनानि | निषद्याः- उपवेशनप्रकारास्तत्रासना लग्नपुतः पादाभ्यामवस्थित उत्कुटुकस्तस्य या सा उत्कुटुका, तथा गोदहनं गोदोहिका तद्वयाऽसौ गोदोहिका, तथा समौ-समतया भूलग्नौ पादौ च पुतौ च यस्यां सा समपादपुता, तथा पर्यङ्का - जिनप्रति मानामिव या पद्मासनमिति रूढा, तथा अर्द्धपर्यङ्का - ऊरावेकपादनिवेशनलक्षणेति । तथा ऋजोः रागद्वेषवक्रत्ववर्जितस्य सामायिकवतः कर्म्म भावो वा आर्जवं संबर इत्यर्थः तस्य स्थानानि भेदा आर्जवस्थानानि, साधु-सम्यग्दर्शनपूर्वक त्वेन शोभनमार्जवं मायानिग्रहस्ततः कर्म्मधारयः साधोर्वा यतेरार्जवं साध्वार्जवं, एवं शेषाण्यपि । आर्जवयुक्ताश्च मृत्वा प्रायो देवा भवन्तीति पंचविहा जोइसिएत्यादिना ईसाणस्स णमेतदन्तेन ग्रन्थेन देवाधिकारमाह पंचविधा जोइसिया पं० [सं० चंदा सूरा गहा गक्खत्ता ताराओ, पंचविधा देवा पं० [सं० भवितब्बदेवा णरदेवा धम्मदेवा देवातिदेवा भावदेवा (सू० ४०१) पंचविद्या परितारणा पं० [सं० कातपरिचारणा फासपरिवारणा परि तारणा सहपरितारणा मणपरिवारणा (सू० ४०२) चमरस्स णं असुर्रिदस्स असुरकुमाररनो पंच अग्गमहिसीओ पं० तं०-काले राती रवणी बिज्जू मेहा, बलिस्स णं वतिरोवणिदस्स वतिरोवणरन्नो पंच अग्गमहिसीओ पं० सं० सुभा णिसुभारंभा णिरंभा मतणा (सू० ४०३) चमरस्स णमसुर्रिदस्स असुरकुमाररण्णो पंच संगानिता अणिता पंच For Parts Only ~ 909~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy