SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [१], मूलं [३९६] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थानामसूत्र वृत्तिः प्रत ॥२९६॥ क सूत्रांक पंतजीवी सहजीवी, पंच ठाणाई० भवंति, तं०-ठाणातिते उक्कडुआसणिए पडिमहाती वीरासणिए णेसलिए, पंच ५स्थाना ठाणाई. भवंति, तं०-डायतिते लगंडसाती आतावते अबाउडते अकंहूयते (सू०३९६) पंचहि ठाणेहि समणे. उद्देशः१ निगंथे महानिजरे महापज्जवसाणे भवति, तं0-अगिलाते आयरियवेयावचं करेमाणे १ एवं उवझायवेयावचं करेमाणे | दुर्गमसुग२ थेरवेयावर्ष०३ तबस्सिवेयावचं०४ गिलाणवेयावर्च करेमाणे ५। पंचहि ठाणेहिं समणे निम्गंधे महानिजरे महापज्ज |मक्षान्तिवसाणे भवति, तं०-अगिलाते सेहबेयावचं करेमाणे १ अगिलाते कुलबेया० २ अगिलाए गणवे० ३ अगिलाए संघवे. | सत्याधु४ अगिलाते साहम्मियवेयावच्चं करेमाणे ५ (सू० ३९७) क्षिप्तादि स्थानादि सुगमश्चार्य, नवरं पश्चसु स्थानकेषु-आख्यानादिक्रियाविशेषलक्षणेषु पुरिमा-भरतैरावतेषु चतुर्विशतेरादिमास्ते च पश्चि-IK सू०३९६ मकाश्च-चरमाः पुरिमपश्चिमकास्तेषां जिनाना-अर्हतां 'दुग्गमति दुःखेन गम्यत इति दुर्गम भावसाधनोऽयं कृच्छ्रवृ वैयावृत्त्यं त्तिरित्यर्थः तद्भवति विनेयानामृजुजडत्वेन वक्रजडत्वेन च, तानि चेमानि तद्यथे' त्यादि, इह चाख्यानं विभजनं दर्शन तितिक्षणमनुचरणं चेत्येवं वक्तव्येऽपि येषु स्थानेषु कृच्छ्रवृत्तिर्भवति तानि तद्योगात् कृवृत्तीन्येवोच्यन्ते इति कृच्छ्र त्तिद्योतकदुःशब्दविशेषितानि कर्मसाधनशब्दाभिधेयान्याख्याना(ख्येया)दीनि विचित्रत्वाच्छन्दप्रवृत्तेराह, 'दुआइक्ख'★ मित्यादि, तत्र दुराख्येय-कृच्छ्राख्येयं वस्तुतत्त्वं, विनेयानां महावचनाटोपप्रबोध्यत्वेन भगवतामायासोत्सत्तेरित्येवमा ख्याने कृच्छ्रवृत्तिरुक्का, एवं विभजनादिष्यपि भावनीया, तथा-व्याख्यातेऽपि तत्र दुर्विभ-कष्टविभजनीयं, ऋजुजडत्वादेरेव तद्भवति दुःशाङ्क शिष्याणां वस्तुतत्त्वस्य विभागेनावस्थापनमित्यर्थः, दुर्विभवमित्यत्र पाठान्तरे दुर्विभाव्यं [३९६] दीप अनुक्रम [४३०] K 4 % सू० ३९७ 2-5 S aturary.com ~595~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy