________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [१], मूलं [३९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३९५]] दीप अनुक्रम [४२९]
पशादिवर्णादीन्यवयवभेदेनेति, अधिगोलकादिषु तथैवोपलब्धेः, 'दो गंध'त्ति सुरभिदुरभिभेदात् , 'अट्ठ फासत्ति CIकठिनमृदशीतोष्णगुरुलघुस्निग्धरूक्षभेदादिति, अवादरबोन्दिधराणि तु न नियतवर्णादिव्यपदेश्यानि, अपर्याप्तत्वेनाव
यघविभागाभावादिति, अनन्तरं शरीराणि प्ररूपितानीति शरीरिविशेषगतान् धर्म विशेषान पंचहि ठाणेहीत्यादिनाऽऽजेषसूत्राम्तेन अन्येन दर्शयति
पंचहि ठाणेहिं पुरिमपच्छिमगाणं जिणाणं दुग्गमं भवति, सं०-दुभाइक्खं दुविभज दुपस्सं दुतितिक्खं दुरणुचरं। पंचर्हि ठाणेहिं मज्झिमगाणं जिणाणं सुगम भवति, तं०-मुआतिक्खं सुविभज सुपस्सं सुतितिक्खं सुरणुचर। पंच ठाणाई समणेणं भगवता महावीरेणं समणाणं णिग्गंयाणं णिचं वनिताई निथं फित्तिताई णिचं धुतिताई णिचं पसत्थाई नियमभणुन्नाताई भति, वं०-संती गुत्ती अजवे महवे लाघवे, पंच ठाणाई समणेणं भगवता महावीरेणं जाव अम्भणुनायाई भवंति, सं0-सचे संजमे तवे चिताते बंभरवासे, पंच ठाणाई समणाणं जाय अब्भणुनायाई भवंति, तं०-उक्खित्तघरते निक्खित्तचरते अंतचरते पंतचरते लहचरते, पंच ठाणाई जाव अम्भणुप्रणायाई भवंति, ०-अन्नातचरते अभइलायचरे मोणचरे संसट्ठकप्पिते तज्जासंसट्टकप्पिते, पंच ठाणाई जाव अम्भणुनावाई भवंति, सं०-उपनिहिते मुद्धेसणिते संखादत्तिते दिहलाभिते पुट्ठलाभिते, पंच ठाणाई जाव अब्भणुण्णाताई भवंति, तं०-आयंविलिते निबियते पुरमड़िते परिमिते पिंडवाविते भिन्नपिंडवाविते, पंच ठाणाई अन्भणुनायाई भवंति, ६०-भरसाहारे विरसाहारे अंसाहारे पंताहारे छहाबारे, पंच ठापाई भन्भणुनायाई भवंति, सं०-अरसजीवी विरसजीबी अंतजीवी
ख्या०५०
junmurary.orm
~594~