SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [9], उद्देशक [१], मूलं [३९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: * प्रत सूत्रांक [३९५]] दीप अनुक्रम [४२९] *%454545605कर गतार्थश्चार्य, नवरं पञ्चवर्णत्वं नारकादिवैमानिकान्तानां [ शरीरिणां ] शरीराणां निश्चयनयात् , व्यवहारतस्तु एकवर्णप्राचुर्यात् कृष्णादिप्रतिनियतवर्णतैवेति, 'जाव सुकिल्लत्ति किण्हा नीला लोहिता हालिद्दा सुकिल्ला 'जाव महुर लासि तित्ता कडया कसाया अंबिला महुरा 'जाव बेमाणियाणं'ति चतुर्विंशतिदण्डकसूत्रम् । 'सरी'त्ति उत्पत्तिसमया-III दारभ्य प्रतिक्षणमेव शीर्यत इति शरीरं, 'ओरालिय'त्ति उदारं-प्रधानं उदारमेवीदारिक, प्रधानता चास्य तीर्थकरादिशरीरीपेक्षया, न हि ततोऽन्यत् प्रधानतरमस्ति, प्राकृतत्वेन च ओरालियंति १, अथवा उरालं नाम विस्तरालं विशालं सातिरेकयोजनसहनप्रमाणत्वादस्य अन्यस्य चावस्थितस्यैवमसम्भवात्, उक्त-"जोयणसहस्समहियं ओहे एगिदिए तरुगणेसु । मच्छ जुयले सहस्सं उरगेसु य गम्भजाएसु ॥१॥" इति [योजनसहस्रमधिकं ओघेनैकेन्द्रिये तरुगणे च । मत्स्ययुगले सहस्रं गर्भजातेपूरगेषु च ॥१॥] वैक्रियस्य लक्षप्रमाणत्वेऽप्यनवस्थितत्वात् , तदेव ओरालिकं २, अथवा उरलमल्पप्रदेशोपचितत्वाबृहत्त्वाच्च भिण्डवदिति तदेव ओरालिकं निपातनात् ३, अथवा ओरालं-मांसास्थिस्नाय्वाद्य वबद्धं तदेव ओरालिकमिति ४, उक्तब-तत्थोदार १ मुरालं २ उरलं ३ ओरालमहब ४ बिन्नेयं । ओदारियति पढम कपडुच्च तित्थेसरसरीरं ॥१॥ भन्नइ य तहोरालं वित्थरवंतं वणस्सई पप्प । पगईए नत्थि अन्न पदहमेत्तं विसालंति ॥२॥ [[उरलं थेवपएसोवचियपि महलगं जहा भिंडं । मंसटिण्हारुबद्धं ओरालं समयपरिभासा ॥३॥ इति [तत्रोदारमुरालमुरलमोरालमथवा विज्ञेयं प्रथम तीर्थेश्वरशरीरं प्रतीत्यौदारिकमिति ॥१॥ भण्यते च तथोरालं विस्तारवद्धनसति प्राप्य प्रकृत्यायदन्यन्नास्त्येतावन्मानं विस्तृतं ॥ २॥ स्तोकप्रदेशोपचितमपि भिंडवन्महत् उरलं मांसास्थिस्नायुबद्धमोरालं Janaturary.com नारकादिनाम् शरीरस्य वर्णनं ~592~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy