SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [9], उद्देशक [१], मूलं [३९४] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: माप्रतिमा प्रत सूत्रांक [३९४] दीप अनुक्रम श्रीस्थाना-18तानां भाण्डानां प्रवेशः स संनिवेशः, तथा ऋकाटक-त्रिकोण रथ्यान्तरं स्थापना > त्रिक-यत्र रथ्यानां त्रयं मिलति स्वाना सूत्र R उद्देशः१ त चत्वरं-रथ्याष्टकमध्यं चतुष्क-यत्र रथ्याचतुष्टयं चतुर्मुख-देवकुलादि महापथो-राजमार्गः पथो-स्थ्यामात्रं, एवंभूतेषु वृत्ति वा स्थानेषु, नगरनिर्द्धमनेषु-तत्क्षालेषु, तथा अगारशब्दसम्बन्धात् श्मशानागारं-पितृवनगृहं शून्यागार-प्रतीतं तथा गृहशब्दसम्बन्धात् गिरिगृह-पर्वतोपरि गृहं कन्दरगृह-गिरिगुहा गिरिकन्दरं वा शान्तिगृह-यत्र राज्ञां शान्तिकर्म-हो-14 स्थावरा ॥२९४॥ |मादि क्रियते शैलगृह-पर्वतमुत्कीर्य यस्कृत, उपस्थानगृहं-आस्थानमण्डपोऽथवा शैलोपस्थानगृह-पाषाणमण्डपः भव-IM अवधिकेनगृह-यत्र कुटुम्बिनो वास्तव्या भवन्तीति, अथवा शान्त्यादिविशेषितानि भवनानि गृहाणि च, तत्र भवनं-चतुःशालादि। बलानुत्पगृहं तु-अपवरकादिमानं तेषु सन्निक्षिप्तानि-न्यस्तानि दृष्ट्वा क्षुभ्येद् अदृष्टपूर्वतया विस्मयाल्लोभाद्वेति, 'इच्चेएही'त्यादिभात्युत्पत्ती निगमनमिति । केवल ज्ञानदर्शनं तु न स्कम्नीयात् केवली वा याथात्म्येन वस्तुदर्शनात् क्षीणमोहनीयत्वेन भयविस्मयलो- सू० ३९२. भाद्यभावेन अतिगम्भीरत्वाच्चेति, अत आह-पंचहीं'त्यादि सुगममिति । तथा नारकादिशरीराणि बीभत्सान्युदाराणि च दृष्ट्वाऽपि न केवलदर्शनं स्कन्नातीति शरीरप्ररूपणाय 'नेरइयाण'मित्यादि सूत्रप्रपञ्चः णेरइयाणं सरीरगा पंचवन्ना पंचरसा पं० ०-किण्हा जाब सुकिल्ला, तित्ता जाव मधुरा, एवं निरंतर जाव वेमाणियाणं । पंच सरीरगा पं० त०-ओरालिते बेउब्बिते आहारते तेयते कम्मते, ओरालितसरीरे पंचवन्ने पंचरसे पं०० किण्हे जाव सुकिल्ले वित्ते जाव महुरे, एवं जाव कम्मगसरीरे, सब्वेवि गं बादरखों दिधरा कलेवरा पंचवना X1-२९४॥ पंचरसा दुगंधा अट्ठफासा (सू०३९५) -- ३९५ -- [४२८] - RBSE ~591~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy