SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [9], उद्देशक [१], मूलं [३८९] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: वृत्तिः 155-45-२ प्रत स्थाना. उद्देशः१ वणोद्या: सुगतिदुगैतिहेतवा सु०३९०. सूत्रांक [३८९] दीप अनुक्रम [४२३] श्रीस्थाना- स्वदारसन्तोष-आत्मीयकलत्रादन्यत्रेच्छानिवृत्तिरिति, उपलक्षणात् परदारवर्जनमपि ग्राह्य, तथा इच्छाया:-धनादि- असूत्र विषयाभिलाषस्य परिमाणं-नियमनमिच्छापरिमाणं देशतः परिग्रहविरतिरित्यर्थः । इच्छापरिमाणं चेन्द्रियार्थगोचरं श्रेय [3] इतीन्द्रियार्थवक्तव्यतार्थे पंचवन्नेत्यादित्रयोदशसूत्रीमाह पंचवन्ना ५० तं०-किण्हा नीला लोहिता हालिदा सुकिल्ला १, पंच रसा पं० सं०-तित्ता जाव मधुरा २, पंच ॥ २९१॥ कामगुणा पं० -सदा रूवा गंधा रसा फासा ३, पंचहि ठाणेहिं जीया सज्जति २०-सदेहिं जाव फासेहिं ४, एवं रजति ५ मुख्छति ६ गिझंति अझोववनंति ८, पंचहिं ठाणेहिं जीवा विणिघायमावर्जसि, सं०-सद्देहिं जाव फासेहिं ९ पंच ठाणा अपरिष्णाता जीवाणं अहिताते असुभाते अखमाते अणिस्सेताते अणाणुगामितत्ताते भवंति, तं०-सहा जाव फासा १० पंच ठाणा सुपरिनाता जीवाणं हिताते सुभाते जाव आणुगामियत्ताए भवंति, सं०सदा जाव फासा ११, पंच ठाणा अपरिष्णाता जीवाणं दुग्गतिगमणाए भवंति तं०-सहा जाव फासा १२, पंच ठाणा परिणाया जीवाणं सुग्गतिगमणाए भवंति तं०-सहा जाब फासा १३ (सू० ३९०) पंचहिं ठाणेहिं जीवा दोन्गतिं गच्छति, तं०-पाणातिवातेणं जाव परिग्गहेणं, पंचहिँ ठाणेहिं जीवा सोगति गच्छंति, सं०-पाणातिवातवे रमणेणं जाव परिग्गहवेरमणं (सू० ३९१) प्रकटा पेयं, नवरं पञ्च वर्णाः १ पश्चैव रसास्तदन्येषां सांयोगिकत्वेनाविवक्षितत्वादिति २, 'कामगुण'त्ति कामस्यमदनाभिलापस्य अभिलापमात्रस्य वा सम्पादका गुणा-धर्माः पुद्गलानां, काम्यन्त इति कामाः ते च ते गुणाश्चेति Saintaintinni K unaturanorm अणुव्रतस्य विषद-व्याख्या ~585~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy