SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [३९१] दीप अनुक्रम [४२५] Jan Educati “स्थान” - अंगसूत्र-३ (मूलं + वृत्ति मूलं [ ३९९ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [५], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] वा कामगुणा इति । 'पंचहिं ठाणेहिं'ति पञ्चसु पश्चभिर्वा ( इन्द्रियैः ) स्थानेषु - रागाद्याश्रयेषु तैर्वा सह सज्यन्ते सङ्ग सम्बन्धं कुर्वन्तीति ४, 'एवमिति पञ्चस्वेव स्थानेषु रज्यन्ते सङ्गकारणं रागं यान्तीति ५ मूर्च्छन्ति तद्दोषानवलोकनेन मोहमचेतनत्वमिव यान्ति संरक्षणानुबन्धवन्तो वा भवन्तीति ६, गृध्यन्ति - प्राप्तस्यासन्तोषेणाप्राप्तस्यापरापरस्याकाङ्क्षावन्तो भवन्तीति ७, अध्युपपद्यन्ते तदेकचित्ता भवन्तीति तदर्जनाय वाऽऽधिक्येनोपपद्यन्ते - उपपन्ना घटमाना भवन्तीति ८, विनिघातं मरणं मृगादिवत् संसारं वाऽऽपद्यन्ते प्राप्नुवन्तीति, आह च - "रक्तः शब्दे हरिणः स्पर्शे नागो रसे च वारिचरः । कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः ॥ १ ॥ पञ्चसु रक्ताः पश्च विनष्टा यन्त्रागृहीतपरमार्थाः । एकः पञ्चसु रक्तः प्रयाति भस्मान्ततां मूढः ॥ २ ॥ इति । 'अपरिनाय'त्ति अपरिज्ञया स्वरूपतोऽपरिज्ञातानि - अनवगतानि अप्रत्याख्यानपरिज्ञया वा प्रत्याख्यातानि अहिताय - अपायाय अशुभाय-अपुण्यबन्धाय असुखाय वा अक्षमाय-अनुचितत्वाय असमर्थत्वाय वा अनिःश्रेयसाय - अकल्याणायामोक्षाय वा यदुपकारि सरकालान्तरमनुयाति तदनुगामिकं तत्प्रतिषेधोऽननुगामिकं तद्भावस्तस्वं तस्मै अननुगामिकत्वाय भवन्ति १० द्वितीयं विपर्ययसूत्रं ११, उत्तरसूत्रद्वयेन तु एतदेवाहितहितादि व्यञ्जितमस्ति दुर्गतिगमनाय -नारकादिभवप्राप्तये सुगतिगमनाय - सिद्ध्यादिप्राप्तये इति १२-१३ । दुर्गतिसुगत्योः कारणान्तरप्रतिपादनसूत्रे सुगमे इति । इह संवरतपसी मोक्षहेतू, तत्रानन्तरमाश्रव| निरोधलक्षणः संवर उत्तोऽधुना तपोभेदात्मिकाः प्रतिमा आह पंचपडिमातो पं० तं०—भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा भद्दुत्तरपडिमा ( सू० ३९२ ) पंच थावरकाया पं० [सं० For Parts Only ~ 586~ janesbrary org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy