________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [१], मूलं [३८९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३८९]
दीप अनुक्रम [४२३]
भेदादथवा द्रव्यतो दिव्यमानुषतैरश्चभेदात् रूपरूपसहगतभेदाद्वा तत्र रूपाणि-निर्जीवानि प्रतिमारूपाण्युच्यन्ते रूपसहगतानि तु-सजीवानि भूषणविकलानि वा रूपाणि भूषणसहितानि रूपसहगतानीति क्षेत्रतखिलोकसम्भवात् कालतोऽतीतादे राज्यादिसमुत्थाद्वा भावतो रागद्वेषप्रभवात् मिथुनं-स्त्रीपुंसद्वन्द्वं तस्य कर्म मैथुनं तस्माद् विरमणमिति, तथा | सर्वस्मात्-कृतादेरथवा द्रव्यतः सर्वद्रव्यविषयात् क्षेत्रतो लोकसम्भवात् कालतोऽतीतादे राज्यादिभवाद्वा भावतो रागद्वेषविषयात् परिगृह्यते-आदीयते परिग्रहणं वा परिग्रहः तस्माद्विरमणमिति ।। व्रतप्रस्तावात् 'पश्चाणुव्वएत्याधणुत्रतसूत्र, स्फुटं चेदं, किन्तु अणूनि-लघूनि व्रतानि अणुव्रतानि, लघुत्वं च महाव्रतापेक्षया अल्पविषयत्वादिनेति प्रतीत| मेवेति, उक्तं च-"सव्वगयं सम्मत्तं सुए चरित्ते ण पज्जवा सब्वे । देसविरई पडुच्चा दोण्हवि पडिसेहणं कुजा ॥१॥"
इति [ सर्वद्रव्यपर्यायगतं सम्यक्त्वं श्रुते चारित्रे च सर्वे पर्याया न । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधं कुर्यात्-नसर्वट्रद्रव्याणि न सर्वपर्यवाः ॥१॥] अथवा अनु-महात्रतकथनस्य पश्चात्तदप्रतिपत्ती यानि व्रतानि कथ्यन्ते तान्यनुव्रतानि,
उक्तं च-"जइधम्मस्सऽसमत्थे जुज्जइ तद्देसणंपि साहूणं । तदहिगदोसनिवित्तीफलंति कायाणुकंपट्टा ॥१॥” इति [यतिधमस्यासामर्थे तद्देशनमपि साधूनां युज्यते तदधिकदोषनिवृत्तिफलत्वारकायानुकंपार्थं ॥१॥] अथवा सर्वेविरतापेक्षया
अणोः-लघोगुणिनो व्रतान्यणुव्रतानीति, स्थूला-द्वीन्द्रियादयः सत्त्वाः, स्थूलत्वं चैषां सकललौकिकानां जीवत्वप्रWIसिद्धेः, स्थूलविषयत्वात् स्थूलः तस्मात् प्राणातिपातात् । तथा स्थूल:-परिस्थूल-वस्तुविषयोऽतिदुष्टविवक्षासमुद्भवास्तस्मात् |
मृषावादात् तथा परिस्थूरवस्तुविषयं चौर्यारोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं तस्माददत्तादानात् तथा
-
%
E
REmiratinidin
inrary.org
| महाव्रतस्य विषद-व्याख्या:, अणुव्रतस्य विषद-व्याख्या
~584~